________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રકરણ-૮ સામવેદીય ઉપનિષદોમાં સમાજ દર્શન
(१) ब्राह्मणोऽस्य मुखमासीहाहू राजन्यः कुतः ।
अरु तदस्य॒ यद्देश्यः पद्यां शूद्रो अजाया ॥
" त्राग्वंद पुरुष सूक्त।१०.९०.१२
चातुर्व पया सुष्टं, रणकर्मविभागशः ।
- श्रीमद भागवदगीता ३.१३ . () ताई जाति हाण इति चेत्तन्न तत्र जात्यन्तरज-जुवनेकजातिसंभवाता....... ऋष्यशुङ्ग ग्यः कौशिक: कुशात् - जाम्बूको अम्यूकात..........! एतेषां जात्या विनाप्य ज्ञानप्रतिगादिता अपने बहवः सन्ति । तस्मान्न जातिाह्मण . इति ॥५॥
- पी. उप. पृ. ४६४
छ. उप. ३.१६
બાલ, ભિસ્મજાબાલ, રુદ્રાક્ષ જાબાલાદિ ઉપનિષદ
पहो, ५.३२
तमु हु पर:.....चक्रमे ॥
-छा. उप.४.२.३ तथा.सू..३.३४
Dr. meera P. Pathak AS study of Tattiriya Upanisad P. 117
te) Idbi Y. ११४–१२० Polio) ..... हैव देवानामभिप्रवीज विरोचनेरसुराणां तो वासंविधानामेन सपिरपाणी प्रजापतिरकाशमाजग्मतुः ॥२॥ तो ह द्वात्रिंशा चर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुनाच.....॥
-छा. उप. १.२२.१ थी ४.११ auj न चैमा विद्यामश्नधानाय ब्रूयान्नासूयावहे नानूचानाय नाविष्णु कताय नानृतिर्न भातपसे नादान्ताय नाशान्ताय लादीक्षिताय नाधर्मशीलाय हिसकाय नावहाचारिण इत्येषोपनिषत् ॥७॥ अव्यक्ती. ।।
-छा. उप. २.२३.१
अल्गकतो. १६४८१(उपनिषद me)
४८
For Private And Personal Use Only