________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NesRP
SATTAGAR
हस्त्यश्वनरमार्जारमूषकाशकांस्तथा । व्यालष्ट्रिगालादीन्हत्या व्याघातयत्यपि ।
- पा पु. स. ५७.८०.८३
(१२१ () शिव तु. १/२५४७८, (2 (4) रुद्राक्षो द्वादशमुखी महाविष्णुस्वरूपकः ।
द्वादशादित्यदेवश्च विभव हि तत्परः ॥
___-पंद भा११.७.३७
(53) योदशवं भादा कामदं सिद्धिदं शुभम् ।
तस्य धारणमात्रेण कामदेव: प्रसीदति ।
-रु.जा, उप.४१
(४) शिव पु. १/२५.७९, प्य पु. स. ५७... ८५, ८६. ८७ दंवी भार. ११.७.३८ (४) () योदशमुखचाक्षं कामदः सिद्धिद: शुभः
तस्य धारणमात्रेण कामदेलः प्रसीदति ।।
-देवी भाग. ११.५.२८
(४) (५) शंतमः स तु विशेषः सर्वकामफलप्रदः ।
सुधारमयनं चैव धातुवादश्च पादुकाः ॥ सिध्यन्ति तस्य वै सर्वे भाग्मयुक्तस्य षण्मुख । भातृपितृष्वसभ्रातृगुरुन्वाऽथ निहत्य च । मुच्यते सर्वपापेभ्यो त्रयोदशास्वधारणात् ।
अक्षयं लभते स्वर्ग यथा देव महेश्वरः ||५||
- पय पु. ५७८५ -७
(३५, चतुर्दशमुखं त्राक्ष रुद्रनेत्रसमुद्भवम् ।
सर्वव्याधिहरं चैव सर्वदारोग्यपाप्नपाल ।
-रु. जा. उप, ४२
(5) चारशमुखचाक्षो रदत्रसमुद्धकः ।
सर्वच्याधिहरश्चैव सरोिग्यप्रदायकः ।।
७८०
antedina
For Private And Personal Use Only