SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NesRP SATTAGAR हस्त्यश्वनरमार्जारमूषकाशकांस्तथा । व्यालष्ट्रिगालादीन्हत्या व्याघातयत्यपि । - पा पु. स. ५७.८०.८३ (१२१ () शिव तु. १/२५४७८, (2 (4) रुद्राक्षो द्वादशमुखी महाविष्णुस्वरूपकः । द्वादशादित्यदेवश्च विभव हि तत्परः ॥ ___-पंद भा११.७.३७ (53) योदशवं भादा कामदं सिद्धिदं शुभम् । तस्य धारणमात्रेण कामदेव: प्रसीदति । -रु.जा, उप.४१ (४) शिव पु. १/२५.७९, प्य पु. स. ५७... ८५, ८६. ८७ दंवी भार. ११.७.३८ (४) () योदशमुखचाक्षं कामदः सिद्धिद: शुभः तस्य धारणमात्रेण कामदेलः प्रसीदति ।। -देवी भाग. ११.५.२८ (४) (५) शंतमः स तु विशेषः सर्वकामफलप्रदः । सुधारमयनं चैव धातुवादश्च पादुकाः ॥ सिध्यन्ति तस्य वै सर्वे भाग्मयुक्तस्य षण्मुख । भातृपितृष्वसभ्रातृगुरुन्वाऽथ निहत्य च । मुच्यते सर्वपापेभ्यो त्रयोदशास्वधारणात् । अक्षयं लभते स्वर्ग यथा देव महेश्वरः ||५|| - पय पु. ५७८५ -७ (३५, चतुर्दशमुखं त्राक्ष रुद्रनेत्रसमुद्भवम् । सर्वव्याधिहरं चैव सर्वदारोग्यपाप्नपाल । -रु. जा. उप, ४२ (5) चारशमुखचाक्षो रदत्रसमुद्धकः । सर्वच्याधिहरश्चैव सरोिग्यप्रदायकः ।। ७८० antedina For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy