________________
Shri Mahavir Jain Aradhana Kendra
चतुर्मुखो यो हिं रुद्राक्षः परमः शिव ।
धारयेन्मूति तं भक्त्या सर्वपापप्रणश्यति
www. kobatirth.org
(१७) पत्र पु. सू. ५७-९३
(१८) सदक्षदुतमं विद्यात् तद्धार्थ शिवपूजनः । शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १७ ॥ • भेदेन धारयेत् ॥ २२ ॥
(७०) एक शिखायां करयोदश द्वादर्शन तु । द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशच्च मस्तके एकैक' कर्णयोः षट्पट् वक्षस्यष्टोत्तरं शतम् । यो धारयति ताक्षात् तु पूज्यते ॥ षट्त्रंशच्च गले धार्या बाह्य षोडश डरा । मणिबन्धे द्वादशाक्षान्स्कंध पंचाश भवेत् ॥ अष्टोत्तरशतेमालोपोत च प्रकल्पयेत् । द्विसरं शरं वापि विभृयात्कंठेदेशतः ॥ कुंडले मुकुटे चैव कर्णिकाहारकेषु च । केयूरं कट के चैव कुक्षिवंशे तथैव च ॥
- शिव पु. १/२/८०, पत्र पु. सु. ५७८८. देवी भाग. १९/०७/३१
- रु. जा. १७-२२
(इ) शतार्द्धन युतैः पंचश्तैर्वै मुकुटं मतम् । रुद्राक्षैर्निर चेत्सम्यग्भक्तिमान्पुरुषो नरः ॥ २६ ॥ त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः । रुद्राक्षैरुपवीतं च निर्भीयाद्भक्तितत्परः ||२७|| शिवाय च त्रयं प्रोक्तं रुद्राक्षामा महेश्वरे । कर्णयोः यत् च षट् चैव वामदक्षियांस्तथा ॥ २८ ॥ उद्धा शवभक्तिरतै-रैः । शेषरता सम्मितान्धारयेत्कटी ॥३०॥
-
- शिव पु. १/१५. २६-३०
Acharya Shri Kailassagarsuri Gyanmandir
- देवी भागवत १६.६.२१-३२: १६.१००-२०
૩૧
For Private And Personal Use Only