________________
Shri Mahavir Jain Aradhana Kendra
(६८) शिवपुराण १.२५.७६ ःपु. स. ५७.६८ ७३ ७६: देवीभाग ११.७.३५ (५८) (अ) हरवदुखेश्मस्थी गणेशो नात्र संशयः ।
नविनश्यति दशवक्त्रस्य धारणात् ॥
www.kobatirth.org
(८) (4) दशवक्त्रस्तु रुद्राक्षो दशाशादैनतः स्मृतः । दशाशाप्रीतिजनको धारणे नात्र संशयः ॥
(१८) एकादशमुखं लक्ष रुद्रैकात्तदैवतम् ।
तदिदं चैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥
( 59 ) रुद्राक्ष द्वादशमुखं महाविष्णुस्वरुपकम् । द्वादशादित्यरूपं च विभव हि तत्परः ||
T
( 52 ) रुदाचं द्वादशास्यं यः कण्ठदेशे तु धारयेत् । आदित्यस्तुष्यते नित्यं द्वादिशास्यं व्यवस्थितः ॥ न च कृत्वा यत्फलमश्रुते । तत्फलं शमाप्नोति वज्रादेव निवारणम् ॥ नैव वयं चैव न च व्याधिः प्रवर्तते । अर्थलाभं सुखं तवरो न दरिद्रता ॥
पद्म पु. ५०
- रु. सा. उप. ३९
(१०) शिव पु. ९.२५.७७, पत्र पु. सृ. ५७.७७-७९ जी भाग ११.७.३६ (sd) (c) वक्त्रे चैकादशे वत्स रुद्रचैकादश स्मृता: ।
शिखायां धारयन्नित्यं त्स्य पुण्यफलं शृणु ॥३ अणि यज्ञकोदिशतानि च । गर्वा शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् ॥ तत्फलं शीघ्रमाप्नोति वक्त्रैकादशधारणात् । हरस्य सदृशो लोके पुनर्जन्म न विद्यते ॥७९॥
देवी भाग. ११.७.३
. .७.७७-७९
ह. जी. उप
39
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
: