________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथ पुराण सु. ६७.६२-६७) शिव पुराण १.२५६,७२ :
देवी भागवत ११.७.३०-३२ ire) St. Usit tी, नीति सुधा .४४ (५०) महती ज्ञानसंपत्तिः शुचिधारयत: राद' ।
अष्टवक्त तु रुद्राक्षमष्टमात्रधिदैवतम् ।। वस्वष्टकप्रियं नैव गङ्गाप्रीतिकरं तथा । धारणादिमे प्रोता भवंयुः सत्यवादिनः ।
-रू, जा.
ग. ३५ ३६
(५१) श्रीमद्भागवत् ६.६.१९-१६ (५२) शिव पुराग १.२५.८३; देवी रागवत् ११.७.३२-३३
एव पुराण ५७.६८ ७३ (पर) (4) रुद्राक्षश्चाष्टवक्र च वसुभूतिय भैरवः ।
धारयातस्य पूर्णायुम॒तो भवति शुलभृत् ।।
-शिरपुराण १.५.७३
भैरवो नववक्रश्च कपिलश्च मुनिः स्मृतः । दुर्गा वा तदधिष्ठात्री नवरुपा महेश्वरी ।।
- शिक्षघुराण १.२५.७४
(43) .xnोशी, सीमा सुई पृ.) (५४) न्ववक्त्रं तु रुदाक्षं नवशक्त्यधिदैवतम् ।
तस्य धाराणमाण प्रीयन्ते नव शक्तयः ।।
-है. जा. उप. ३७
(५५) पद्म पुगप सृ. ५७.७३-७६ , शिवपुराण १.५५.७४-५
देवी भागवत् ११.७.३४ (45) निधी, नाय सु६, &0 (UG) दशवका रुद्राक्षं यमदेवमुदाइतम् ।
पर्शात प्रशान्तिजनकंधारणमा संशय: ।।
-रु.जा. उप. ३८
७७८
For Private And Personal Use Only