________________
Shri Mahavir Jain Aradhana Kendra
वामदेव इमे देवा वक्त्रैः पञ्चभिरश्रिताः । अतः सर्वत्र भूयिष्ठः पञ्चवक्त्रो धरातले || रुद्रस्याऽरूपोऽयं तत्मात्तं धारयेद्बुधः । कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च ॥ तावत्कालं शिवस्याएं पूजनीयः सुरासुरैः । सार्वभौम भवेद्भूमौ सर्वतेजा: शिवालये ॥
अगभ्यागमनं पापमभक्ष्यस्य च भक्षणम् । इत्यादिसर्वपापानि पंचवक्रो व्यपोहति ॥
(४१) (२२) पंचवक्रः स्वयं रुद्रः कालाग्निर्नामितः प्रभुः । सर्वमुक्तिप्रदचैव सर्वकामफलप्रदः ||
よ
(४२) डॉ. प्रज्ञा भंशी गीर्वाण सुधा, पृ. ८८ (43) षड्वक्त्रमपि रुद्राक्ष कार्तिकेय धिदैवत ।
नद्वारणान्महाश्रीः स्थानमदारोग्यमुत्तमम् ॥
www.kobatirth.org.
(४४) नतिज्ञनसंपत्तिशुद्धये धारयेत् सुधीः । विनायकाधिदैव च प्रवदन्ति मनीषिणः ॥
(४६) पार्केण्डेय पुराण ८८-१९-२०: ३८
(४७) सप्तवक्त्रं तु रुद्राक्षं सप्तमात्रधिदैवतम् ।
उद्धारगान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥
(४५) पद्म पु. सृ. ५७, ५६, ६२, देवोभाग. ११/७/३०,
(४५) (२२) पक: कार्तिकेयस्तु धारणादक्षिणे भुज |
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥
- पु. सु. ५७.५०-५५ देव भागवत् ११.७.२८- २९
- शिवपुराण १२५.६९०
- रु. ज. उप. ३२
37
रु. जा. उप. ३३
शिवपुरा १.२५-७१
- रु. जा. उप. ३४
3७७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only