________________
Shri Mahavir Jain Aradhana Kendra
(२)
(२३)
सह्याद्री च तथा कश्यां देशेष्यन्येषु वा तथा । परसापापौघभेद नातिनोदनान् ॥
रुद्राक्षमूले नब्रह्मा तन्नाले विष्णुरेव च ।
রमुख
मुख रुद्र इत्याहुस्तद्विन्दुः सर्व देवताः ॥
(२३) बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः । अथमं चणमात्रं स्यात् प्रक्रियैषा मयेच्यते ॥
www.kobatirth.org
(24) भात्रीकलममं गत्स्यात्सर्वारिष्टविनाशनम् । गुंज सह यत्स्यात्तर्वा फलसाधनम् ॥१७॥ यथा यथा लघुः स्याद्वै तथाधिकफलप्रदाः । एकैकतः फल प्रोक्तं दरधिकं बुधैः ॥ १८ ॥
(२४) धात्रीफलप्रमाणं यच्छ्रेष्ठमंतदुदाहृतम् ॥ बदरीफलमात्रं तु प्रोले पध्यनं बुधैः । अक्षमं चणमानं स्यात्प्रतिज्ञेषां मयोदितः ॥
(२५) धात्रीफल प्रमाणं यच्छ्रेष्टमेतदुदाहतम्
द फलमात्रं तु मध्यमं संप्रकीर्तितम् ॥ बदरीफलमात्रं च यत्स्यात्किल महेश्वरि । तथापि फल्दं लोकं सुखसौभाविवर्द्धनम् ॥
( 25 ) स एव स्मज्योति रुद्राक्ष इति ।
- त्रिपुरा १.२५.९-१०
... रु. जा. उप ३५
- रु. जा. उप. ९
- शिवपुराण २५.१४-१८
• देवीभागवत ११.७.६-७
- शिवपुरा १४१६
- रु. आ. उप. ४९
३७४
Acharya Shri Kailassagarsuri Gyanmandir
- रु. जा. उप. ४८
(२७) तथा राक्षेनं मृत्युतारकं गुरुणः लब्ध कण्ठे शहौ शिखायां वा बहनोत 1..... तस्माच्छूद्धया था
कचिद्गां दद्यात् सा दक्षिणा भवते । ......
For Private And Personal Use Only
प्रकार अपन चाहे पाई गई
में आया