________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२) एकावकत्रं रुद्राक्षं परतत्वस्वरूपकम् ।
तारणात् परे तत्त्व लीयते विजितेन्द्रियः
-रु.जा. उप. २५
(२४) एकवक्त्रस्तु रुद्राक्षः परहत्त्वप्रकाशकः ॥२३॥
पर तरवधारणाच्च जायतं तत्काशनम ॥२४॥
-देवो भागवत ११.७.२३-२४
(e) (4) एकवक्त्र: रिच: साक्षाझुक्तिमुक्तिफलप्रदः ।
तम्य दर्शनमात्रेण ब्रहाहत्यां न्यनोहति ।
- 'शवपुराण १.२५-६४
(30) i. USINEl, italee -- ५.८५ (50), चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्या व्ययोहात ।
दर्शनारपर्शनासद्यश्चतुवर्गफलप्रपः ॥६८६
. . शिवपुराण १.२५.६८
(३१) रु. जा. उप. २८ (३२) द्विवक्त्रो देवदेवेश: सर्वकामाफलप्रदः ।
विशेषतः स रुद्राक्ष गोवध नाश्यहुतम् ।।
-शिवप्राण १.२५-६६
(३२) (A) सर्वपार क्षय याति पङ्गुहां गेवधादिकम् ।
स्वा चाक्षयमा मोति हिवक्त्रं धारणातराः ॥४१॥
- पद्य.स.५५.४१.६वी भागवल ११.५७.२४-२५
(33) डॉ.शी , भी सुधा - ५.८६ (३४) त्रिमुखं चैव रुद्राक्षमग्नित्रयकरूपकम् ।
तद्धारणाच्च हुतभुक्तस्य तुष्यक्ति नित्यदा ।
-रु.जा.उप.२१
(३५) यत्फलं वह पूजायामकार्ये वृताहुतौ ।
तत्फलं लभतं थीर: स्वर्ग यानन्तपश्रुते ॥
७५
For Private And Personal Use Only