________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष तु दर्शनारपुण्य कोटि स्पर्शनेन च । दशकोटिफलं पुण्यं धारणाल्लभाते नरः ॥३०॥
लक्षकोटिमहस्त्रापि लक्षकोटिशतानि च ।
जप्वाऽस्य (च) लभते पुण्यं नात्र कार्या विचारणा ॥३१॥
--- पहा पु. स.
७.३०..३१:
देवी
गवत ११.५.२८-२९, २१.७.४-५
(१८) भक्तिश्रद्धायुत भैः सर्वकामार्थसिद्धये ।
रुद्रामाधारयन्मदेवनालस्य वर्जितः ॥४२॥ रुद्राममालिन दृष्टवा भूतप्रेतपिशाचकाः |
डाकिनी शाकिनी चैव ई चान्य द्रोहकारकाः । ८४ ।
कृत्रिपं चैव गत्किंचिदभिचारादिकं च यत् ।
तत्सव दूरतो याति दृष्टवा शंकितविग्रहम् ॥ ८५५ ॥ रुद्राक्षामालिनं दृष्ट्वा शिवी विष्णुः प्रसीदति । देवी गणपति: सूर्य: सुरा चान्ये पि पति ।
- शिवपुराण १.२५.८२ ८६ (१४) (4) शिरोवनस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम्।
ब्रह्मा विष्णुश्च संद्रश्च देवता: सकला अपि ॥४॥
-देनी भागवत ११.९.२-४
(२०) ब्रह्मगो विभृयाच्छवेतान् रक्तान् राजा तु धारयेत् ।
पीताम् वैश्यातुविभ्यात कृष्णास्तु धारयेत् ॥१२॥ श्वेतवर्गाश्च द्रो जातितो ब्राह्म उच्यते ।
क्षात्रो रक्तस्तथा पिश्री वैश्य कृष्णस्तु शदकः ॥११॥
-रा .उप.१२.दंजो भागवत् ११.४-११
(२१) भूमौ गोडोपांच रुद्राक्षाञ्छिववल्लभान् ।
मथुरायामयोध्याल्कायां मलये तथा ॥
333
For Private And Personal Use Only