________________
Shri Mahavir Jain Aradhana Kendra
(13) कुमिदुष्ट छिन्नभिन्नं कंटकैर्हीनमेव च ।
www. kobatirth.org
व्रणयुक्तमवृत्तं च रुद्राक्षान्षड्विवर्जयेत् ॥ २२॥
आमलकस्तो लघुतरा रुग्णास्ततः कण्टकै: सदस्य कृतिभिस्तनूपकरणच्छिद्रेण दीनासाथा |
धार्य नैव शुभेभिश्वकवद्...
| ४६ ||
(१४) सर्वानुग्रहार्थाय मां नामोच्चारणमात्रेण दशगोप्रदानफलं ।
0
दर्शनस्पर्शनाभ्यां द्विगुणफलमत ऊर्ध्वं वक्तुं न शक्नोमि ।
(१५) रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः ।
सर्वपापविनिर्मुक्त: शिवलोकं स गच्छति ॥३१॥
रुद्राक्षं केवलं वापि यत्र कुत्र महामते ।
सनत्रक वा मंत्रेण संहत भावनम् ॥३१५॥
(१३) लक्षं तु दर्शनात्gve कोटिस्तत्स्पर्शनाद्भवेत् ।
तस्य कोटिगुणं यं लभते धारषान्नरः । लक्ष कोटिसहस्त्रणि लक्षकेोटिशतानि च ! तज्यपालभते पुण्यं नरो रुद्राक्ष धारणात् ॥
(१७) भक्तानां धारणात् पापं दिवारात्रिकृतं हरेत लक्षं तु दर्शनात् पुण्य कोरिस्तद्धारणाद्भवेत् ॥
तस्य कोटिशतं पुण्यं लभते धारणान्परः ।
लक्ष कोटिसहस्त्राणि लक्षकोटिशतानि च
- रु. वा. उप. १३ १४ शिव पुराण ९.९५.२४
१.२५-८६ तथा १.२५.४६
- रु. जा. उप. २
-
देवी भागवत ११.३.२५-२७
- देवी भागवत ११.७.४ ५
૩૪ર
. जा, उप, ६-७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only