SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (13) कुमिदुष्ट छिन्नभिन्नं कंटकैर्हीनमेव च । www. kobatirth.org व्रणयुक्तमवृत्तं च रुद्राक्षान्षड्विवर्जयेत् ॥ २२॥ आमलकस्तो लघुतरा रुग्णास्ततः कण्टकै: सदस्य कृतिभिस्तनूपकरणच्छिद्रेण दीनासाथा | धार्य नैव शुभेभिश्वकवद्... | ४६ || (१४) सर्वानुग्रहार्थाय मां नामोच्चारणमात्रेण दशगोप्रदानफलं । 0 दर्शनस्पर्शनाभ्यां द्विगुणफलमत ऊर्ध्वं वक्तुं न शक्नोमि । (१५) रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः । सर्वपापविनिर्मुक्त: शिवलोकं स गच्छति ॥३१॥ रुद्राक्षं केवलं वापि यत्र कुत्र महामते । सनत्रक वा मंत्रेण संहत भावनम् ॥३१५॥ (१३) लक्षं तु दर्शनात्gve कोटिस्तत्स्पर्शनाद्भवेत् । तस्य कोटिगुणं यं लभते धारषान्नरः । लक्ष कोटिसहस्त्रणि लक्षकेोटिशतानि च ! तज्यपालभते पुण्यं नरो रुद्राक्ष धारणात् ॥ (१७) भक्तानां धारणात् पापं दिवारात्रिकृतं हरेत लक्षं तु दर्शनात् पुण्य कोरिस्तद्धारणाद्भवेत् ॥ तस्य कोटिशतं पुण्यं लभते धारणान्परः । लक्ष कोटिसहस्त्राणि लक्षकोटिशतानि च - रु. वा. उप. १३ १४ शिव पुराण ९.९५.२४ १.२५-८६ तथा १.२५.४६ - रु. जा. उप. २ - देवी भागवत ११.३.२५-२७ - देवी भागवत ११.७.४ ५ ૩૪ર . जा, उप, ६-७ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy