________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकारादिक्षकारानौकंपञ्चाशद्वर्णाः ।
-हलायधकोश प. १०६
fo) समाः स्निग्धा हद्धाः स्थूला: काण्टकैसंयुताः शुभाः
कनिष्ट छिन्नभिन्नं कण्टकैलेनमेन च ॥
वाणयुक्तमयुक्तं च षड् रुद्राथापि वर्णयेत् ।
स्वयमेव कृतद्वारं रुद्राक्ष स्यादिहोलपम् ।।
-रु. जा. उप. १३-१४
tol (4) समाः स्निग्मा दृढाः सत्कंटकैः संयुता शुभाः ।
कृमिदृष्टाग्छिन्नभिन्नाकटकैः हितास्तथा ॥
व्रणयुक्तानवृत्तां च षदाक्षांस्तु वर्जयेत् । स्वयमेव कृतहारो रुद्राक्षः स्यादिहात्तमः ॥ यत्तु पौरुषयत्नेन कृतं तन्मध्यम भवेत् । समास्निग्धावान्नमृत्ताक्षौमसूत्रेण भारत
- दंची भागवत् ११.५.११-१३
(10) (4) समाः स्निग्धा दृढा: स्थूला: कंटकैः संयुताः सुभाः ।
रुद्राक्षा कामदा देवि मुक्तिभुक्तिप्रदाः सदा ।।२१ ॥ स्वयमेव कृतद्वार रद्राक्षं स्यादिहोगमम् । यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३ ॥
- शिवपु.१.२५.१-२९
(१५) या पौरुपयत्नेन कृरं तन्मध्यम भवः ।
समान् स्निग्धान् दृढन् स्थूलान् शौमसूत्रण धरथन् ।
-रु.जा. उप. १५
सर्वागण सौम्येन सामान्यानि विचक्षणः
निकषे हेपरेखामा यस्य रेखा प्रदृश्यते ॥
-रु.जा. उप.१६
३७१
For Private And Personal Use Only