SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादिक्षकारानौकंपञ्चाशद्वर्णाः । -हलायधकोश प. १०६ fo) समाः स्निग्धा हद्धाः स्थूला: काण्टकैसंयुताः शुभाः कनिष्ट छिन्नभिन्नं कण्टकैलेनमेन च ॥ वाणयुक्तमयुक्तं च षड् रुद्राथापि वर्णयेत् । स्वयमेव कृतद्वारं रुद्राक्ष स्यादिहोलपम् ।। -रु. जा. उप. १३-१४ tol (4) समाः स्निग्मा दृढाः सत्कंटकैः संयुता शुभाः । कृमिदृष्टाग्छिन्नभिन्नाकटकैः हितास्तथा ॥ व्रणयुक्तानवृत्तां च षदाक्षांस्तु वर्जयेत् । स्वयमेव कृतहारो रुद्राक्षः स्यादिहात्तमः ॥ यत्तु पौरुषयत्नेन कृतं तन्मध्यम भवेत् । समास्निग्धावान्नमृत्ताक्षौमसूत्रेण भारत - दंची भागवत् ११.५.११-१३ (10) (4) समाः स्निग्धा दृढा: स्थूला: कंटकैः संयुताः सुभाः । रुद्राक्षा कामदा देवि मुक्तिभुक्तिप्रदाः सदा ।।२१ ॥ स्वयमेव कृतद्वार रद्राक्षं स्यादिहोगमम् । यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३ ॥ - शिवपु.१.२५.१-२९ (१५) या पौरुपयत्नेन कृरं तन्मध्यम भवः । समान् स्निग्धान् दृढन् स्थूलान् शौमसूत्रण धरथन् । -रु.जा. उप. १५ सर्वागण सौम्येन सामान्यानि विचक्षणः निकषे हेपरेखामा यस्य रेखा प्रदृश्यते ॥ -रु.जा. उप.१६ ३७१ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy