________________
a
www.kobatirth.org
W
n Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
प्रर-5 સામવેદનાં ઉપનિષદોમાં રુદ્રાક્ષ-મીમાંસા
Hation: to .xual, Nai तुषा, पृ. ११ (२) त्रिपुरवधार्थमहं निर्गल्तिाक्षोऽभवम् ।
तेशा जलविन्दवो भूगों पतितास्ते रुद्राक्षाजाता: ॥
-- १. जा,
प.२
(३) तत्रानु बिन्दवो जाता महारुद्राक्षवृक्षकाः ।
स्थावरत्वतनुप्राप्य भक्तानुग्रहत्कारणात् ।।
- 1. जा. प.५
(४) ५ पु. सृष्टि. ५७.२३-२४. (4) दिव्यवसहलं तु चक्षुरुन्मीलितं मया ।
पचम्माकुला क्षम्य पतिता जलबिन्दवः ॥७॥ तत्राश्रुजिंदुतो जाता महारुद्राक्षवृक्षका: । समाजपा महासेन सर्वषां हितकाम्यया ॥८॥
-देवी भा, १३.४.१-१२
(७) शिवपुराण २५.१.१४ (७) रुदस्य नगदुत्पन्ना रद्राक्षा इरि लोके ल्यायो ।
डाथ सदाशिनः संहारकाले संहारं कृत्वा संहा? मुचुलीकरोति ।
तन्नयनाजामा रुदाक्षा इति होवाच ।
उस्मादुद्राक्षत्वगिति कालाग्रिन्द्रः मोबान ॥४७॥
(८) संस्कृत - हिन्दी कोश आप्टे पू. ८ (e) si. All stil, alcist सु॥ ५. ७२
For Private And Personal Use Only