SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ a www.kobatirth.org W n Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir प्रर-5 સામવેદનાં ઉપનિષદોમાં રુદ્રાક્ષ-મીમાંસા Hation: to .xual, Nai तुषा, पृ. ११ (२) त्रिपुरवधार्थमहं निर्गल्तिाक्षोऽभवम् । तेशा जलविन्दवो भूगों पतितास्ते रुद्राक्षाजाता: ॥ -- १. जा, प.२ (३) तत्रानु बिन्दवो जाता महारुद्राक्षवृक्षकाः । स्थावरत्वतनुप्राप्य भक्तानुग्रहत्कारणात् ।। - 1. जा. प.५ (४) ५ पु. सृष्टि. ५७.२३-२४. (4) दिव्यवसहलं तु चक्षुरुन्मीलितं मया । पचम्माकुला क्षम्य पतिता जलबिन्दवः ॥७॥ तत्राश्रुजिंदुतो जाता महारुद्राक्षवृक्षका: । समाजपा महासेन सर्वषां हितकाम्यया ॥८॥ -देवी भा, १३.४.१-१२ (७) शिवपुराण २५.१.१४ (७) रुदस्य नगदुत्पन्ना रद्राक्षा इरि लोके ल्यायो । डाथ सदाशिनः संहारकाले संहारं कृत्वा संहा? मुचुलीकरोति । तन्नयनाजामा रुदाक्षा इति होवाच । उस्मादुद्राक्षत्वगिति कालाग्रिन्द्रः मोबान ॥४७॥ (८) संस्कृत - हिन्दी कोश आप्टे पू. ८ (e) si. All stil, alcist सु॥ ५. ७२ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy