________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिकार शुस्मरम्पश्चाद्वेचदिडवानिलाम् । एवमेव पुनः कुर्यादिड्यापूर्व बुद्धिमान् ॥
एवं समभ्यसेन्नित्यं प्राणायाम मुनीश्वर ।
एवमभ्यासतो नित्यं घमासाद्यत्नवागावेत् ॥ बत्तराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसत् । योगाभ्यासरतो नित्य स्वधर्भनिरतच य: ॥
- श्रीमा.८.14.
-१८
(4) सर्वकारण्मव्यक्त्तमनिरुप्यमचेतनम् ।
साक्षदात्मनि संपूर्ण धारयेत्प्रपवन तु । इन्द्रियाणि समाहत्य मनसात्मनि साजयर।
- श्रीजा, द. उप. ८...
INE) द्वे बाव ब्राह्मणो रुपे मूर्त चापून चथ य-गूर्त तदात्वं यदकमू तरसत्यं ब्रह्म यदद्ब्रह्म सम्पयोतिर्यज्ज्योति: 4 आदित्यः स वा एष ओभित्यतात्मा स धात्मानं व्यकुला ओमिति तिस्त्रो मात्रा एताभिः सत्रमिदनोत प्रोत वास्मिन्नित्येक ह्याइतवा आदित्य ओमित्येवं प्रशायस्तथात्मानं युजीतति ।।
अधान्याप्युक्तमथ खलु य उगीधः स प्रणवो षः प्रग; ल उदगीथ इत्यमावादिल्य उगीथ एव प्रणय इत्या ग्रहोद्गीथः प्रपा प्रतार नाम विनानि वजरमाबमृत्यु पुनः पञ्चधा ज्ञेयं निहित हारामित्येवं ह्याहोर्ध्वमूलं वा आब्रह्मशाखा आकाशवाय्वग्न्युदकशायादय एकेात्तमेतद्ब्रह्म ततस्यैतसे यदसावादित्य आमित्यतदारस्य चैत्प्तस्मादोमित्यनेत पासीताजस्त्रमियोकोऽन्य रसं बोधीत इत्येवं हाहैतदेवाक्षरं पुण्यमताक्षरं ज्ञात्या यं यदिति तस्य उत् ।।
... नत्रा. ५.३.४
(52) छा. उप. १-१-२ (R) नास . छ.. ५. माध्य पृ. २-३ (२) काल्याण उप. विशेा पृ. ४६ (३) छा. उप. १,१.७ (5४) आगता ह वै कामानां भवति य देव विनक्षरपुद्रीय परसा इत्यध्यात्मम् ।।
__-छा. उप.१.२...6 ६७५) अथाधिदैवतं य एवास्सै रुपति तमुदगीधमुपासीलों धन्ना एक प्राज उगाचति । उहाँस्तोलायमापनयनहन्तः हवै भयस्य तमसो प्रवति य एवं वेद ॥
-छा. उप, १.3-2
381
For Private And Personal Use Only