SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ ऑपित्यकाक्षर ब्रह्म.....॥ --- गीता ८.१३ १५५) श्री विनोमामा उप.नो सभ्यास पृ.34-८१. (4s) भूर्भुव: स्वरिम लोकाः सोमसूर्याग्निदेवताः । यस्य मात्राशु तिष्ठन्ति तत्परं ज्योतिरोमित ॥ किया इच्छा तथा जान बाहर शैट्री च वैवावी । जिया पाहास्थितिर तत्परं ज्योतिरोनिति । वघसा तज्जपेन्नित्यं वपुषा तत्समभ्यमत् । परसा तज्नपेन्नित्य ततार ज्योतिरोमा ।। शुचिर्वाग्यशुचिर्वापि यो जोत्प्रणव सदा । ललिप्पात पापेन पद्यपत्रांगवाम्भसा 1 __ - श्री योगचूडामपि उप. ८५.८८ (५७) वर्षत्रयात्मकाः प्रोक्त्ता रंचपूरकाम्भकाः । स एष प्रणव: प्रोक्त: प्राणायामस्तु तन्मयः ॥ इदया वायुमाकृष्य पूरयित्वोदर स्थिा गनैः घोभिरिकार तत्र संस्मरेत् ।। पारतं धारयेत्यश्वाचा:पष्टया तु मात्रया । लत्कारमूर्तियत्रापि सम्परन्प्राव जगत् ।। यावद्वा शबपते ताबद्धरयंजपतत्परः । परित रेचयेफचान्मकारेणानिल बुधः ।। सो: पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुन: । प्राणायामो भर्वदेव तत चैवं स्मभ्यसेत् ॥ पुन: पिङ्गल्यापूर्वी मात्रैः षोडशभिस्तथा । अकारपूर्तिमत्रापि सरदेवकानमानस: । धारयेत्पूरित विद्वान्प्रणवं संजएन्वशी ! उकारमूर्ति त ध्यायंश्चतुःषष्टया तु माया । उ४० For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy