________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
(४१) छा..१.१, ६-७
(४२) छा. उप. ९.१.२
(४३) चौरेवोदन्तरिक्षं गीः पृथिवी यमादित्य एवो द्वायुरग्निस्थ समवेद प्रगो ऋग्वेदार्थ दु आन्दोहं वो ताचो दोहोऽनवानन्नादो भवति य एतान्येवं विद्वानुद्गोथाक्षराप्युपास्त उद्गांध इति ॥
- छ. उप. ९.३.७
(४४) तान्यभ्यतपत्तेभ्योऽभितप्तेभ्यॐकारः संप्रात्रवत्तद्यथा एकता सर्वाणि पर्णानि संतृष्णान्येजमोंकारेण सर्वा वाक्र तृणकार एवेद सर्व कर एवेद सर्वम् ॥
(४५) ओमित्येदक्षरमिदम्
सर्व ओंकार एव
तदयकार एव
सर्वं ह्येतद् ब्रह्म
अयं आत्मा ब्रह्म
(४७) माण्डूक्यो...
(४८) एषा एवं समृद्धि यदनुज्ञा...। ।
(४५) सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः स्पर्श मृत्योरात्मानस्त याद स्वरपाल तन्द्र शरण प्रपन्नो अभूवं सत्वा प्रतिवक्ष्यतीत्येनं बूयात् 11
- छा. उप. २.२६.३
(४८) श्री विनोषाभावे, उप नो आत्म्यास पु. २७
(४८) छा. उप. ९३७
(५०) श्री विनोबा भावे, उप.नो सम्यास पृ. २५ (५१) श्री कल्याण उपासना विशेषाङ्कः पृ.७४
(१२) तस्य वाचकः प्रणव....
- छा. उप. २-२२-३: मनुस्मृते २६७६
- उप, ६-१-८.
पतञ्जलि
Acharya Shri Kailassagarsuri Gyanmandir
(43) त्वं स्वाहा त्वं स्वधा न हि वषट्कार: स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिथा मात्रात्यिका स्थिता ॥
- दुर्गासप्तशती (सूतम् - २)
३३८
For Private And Personal Use Only
-