SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सपशरीरो भारुपः सत्यसंकल्प अकाशात्मा पर्वकर्मा सर्वकापः समन्यसर्परसः सर्वमिदमश्या.. लोऽवाक्यनादरः ॥ -छा. ४५. ८.१४.१.२ पुन: सतमुवाच तदुपासनादिति । -- जान लि... for) श्री विनोबा भावे ( १.४४ 34) एषा भूतानां पृथवी रस: पृथिव्या आयो रमोऽपामोषधयो रस ओषभाना पुगी रसाः गुहारमा बासो कान अग्रस ऋच: साम रसः साम्न उद्गीथः :सः । आपयिता ह वै कामाना भवति य एतदेवं विद्वानक्षा मुद्गीथमुमस्त । तदा एतदनुताक्षरं पति किंचानुमानारयोमित्येव त्या है। एव समृद्रियदनुज्ञा समीयता ह वै कामना भवति य एतदेवं विद्वानक्षरमुद्गीशनुपास्ते ।। तेनेयं त्रयो विधा वर्तते ओमित्या प्रापयायोमिति शमायोमियुद्गायत्येरस्वैवाक्षरस्याप-िस्य महिमा रसं ।। - छा. ग. १.१.७.. (3) तेनाली कुरुतो चैतदेवं वेद यान न दातु विद्या चविद्या च यदव विद्यया करोति श्रद्धयोपनिषदा तदेव । वीर्यवतरं भवतीति खल्वेत्तस्यैवाक्षरस्योपव्याख्यानं ति। -का. ५. १-१-१० (७) श्रद्धावांल्लभ जान तत्पर: संयहन्द्रियः । 'ज्ञानं लब्ध्वारा शान्तिभचिरंणाधिगच्छति ॥ - गीता ४-३९ (३८) तस्मदोमित्युदाहत्य, यनदान नप: क्रियाः । प्रवर्तन्ते विधानोक्ता:, सततं प्रवादिगाम् ।। - शा १८.२४ (ae) तेनोभी कुरुतो यश्वैतदेव वंद यञ्च न धेद । नाना तु विधा चाविद्या च यदेव विद्यया करोति प्रदायोपनिषदा तच वीर्यवत्तर पबत्तौति खल्नेतस्य! भारस्य- . व्यख्यानं भवति । -- . उप.१.१.१० ४०) ॐकार अथशब्दश्च द्वावेतो ब्रह्मणः पुर: सर: ।... ... .. 334 For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy