________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
(२४) एवं ब्रह्मलोके तं वा एतं देवा आत्मानमुपासत तस्मात्तेषां पर्व च लोका आसाः स च कामाः स सवाँ व लोकानाप्नोति सवाश्च कामान्यस्तमात्मानमनुविजानातीति ह प्रजापतिरुवाच प्रजापति- स्वाच 1
- छा, उ५. ८.१२-८
(२५) लभते च ततः श्रद्धया युक्तस्तस्वाराधनमोहते ।।
अन्त्यत्तु कलां सभाम् ।
देवान्देवयजो यान्ति मक्ता यान्ति मामपि ।
(२८) ब्रहाविति ॥
(२०) कल्याण उपासना अङ्क, पृ. २३
(२८) स्मरणम्य प्रणिधाय कार्य प्रसादयं त्वामहमीशमीडयम् ।
પતન पुत्रस्य रुखंच सरव्यु:, प्रियः प्रियवासि देव सोम् ॥
(२९) मोक्षकारण भक्तिरेव गरीबी ।
स्व स्वरुप भक्तिरित्यभिधीयते ॥
•गांता अ. ७.२२-२३
(२८) (अ) चतुर्थधातु या मुक्तिदुपासनया भवेत् ।
- गीत- ११-xx
श्रीमद् शं. विवका ३२
- मुक्तिको १.२५
(३०) महाकवि कालिदासः अभिज्ञान शाकुन्तलम् । अङ्क २:७/ (३१) उपासना अङ्क कल्याण का पृ. ९ वर्ष ४२
(३२) शुचौ देशे प्रतिष्ठाप्य स्थिरमालामात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने बुन्याद्योगमात्मविशुद्धये ।
Acharya Shri Kailassagarsuri Gyanmandir
• गीता अ. ६. ११-१२
(3) सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपसीताथ खलु क्रतुमयः पुरुषो यश तुरस्मिँल्लोके पुरुषो भवति तचेतः
अत्य भवति स क्रतुं कुदति ॥
339
For Private And Personal Use Only
A