SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra moosBNRNHEE www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir e san horiteachar Asumitra ... - mandiwr issy 8. उप. १-३-२ (53) छा. उप. १.३.३-४ एव देवताः इति रक्ताः । अग्नि पृथिवीस्थानः । साया इन्द्र वा अन्तरिक्षम्यानः। सुगा चस्थानः ।। - पास्कमुनि निका१.२.६ । अथ खलु य उद्गीथः स प्रणवो यः प्रगवः स उगीय इति होतृपदनाद्वैवापि दुरन्दगीतमनुसमाहातील्यनुसम्मा-- हरतीति । -91. जप, १.५.२-३-५ तस्य साम चौगो तमादुद्गीथस्तम्मात्त्वेवेदगातैतस्य हि गातः । स एष चं चाममात्पसको लोकान्तघां वेटे देवकामाने चत्यधिदेवतप ।। -- छा. उप. १.६.७८ 18) अथ य एतदेवं विद्या साम गायत्युभी स गारपि सो मुनव स एष में चात्पराञ्चो लोकाप्ता यानाति देवकामांश्च -छा. उप, १.७.१५,६-७ (७२) यावत्त एन प्रजाचामुद्गीथ दिष्यन्तं सरोबरीयो हेभ्यस्तावदस्मिल्लोके जानन भविष्यति ॥ --छा. उप. १.९.१.२० (93) छा. उप. १.५१ (७४) छ. उप. अ.६ (७५) ओमदायमोशाबाश्मी३देवो बरुणः प्रजागतिः सवितायिह हरदपत्रन्नापहा मरारहरो३ मिति ! -११. उप.१.१२.. . (७) प्र. निम, छ4.64. मध्य ५, १४ (७७) छा, उप. ५.१३ (७८) छा. उप. २.१ उप.२.२, २.३ उप. २.४ उप. २.५.६-७ खण्ड छा. उप. २.८ डा. उप. २.१ उ४२ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy