________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
(37) अथ य आत्मा.......होप नहालेकः ।
-छ. उप. ८.४.१
134) तद्यथषीकातूलमानी प्रोतं प्रदूयेतैर्ष हास्य सः पाप्मानः प्रदान्तं च ॥ तदेवं विद्वानग्निहोत्रं गुहाति ।
- छा. उप. ५.३४.२ (E) अथैधांसि समिद्धन्,ि भस्मसात्कुरुतर्जुन
नामिः सर्वकर्माणि परमतात्कुरुते राधा :।
गांता अ.४.३५
(39) छा. उप. अ. ६,१० खण्ट (32) छा. उप. ३.१४.१ (3) मोक्षस्य न हि, बासोऽस्ति - नामान्तरसव वा :
अज्ञानहदयग्रन्थिनाशये मोक्ष इति स्मृतः ।।
-शिवागीता १३.१३३
(४०) .६,६५. नवनीत, पृ. ५.७ (४५, डॉ. रानाडे, उपनिषद् दर्शन का रचनात्मक सर्वेक्षण पृ. २५४
(४३) डॉ. रनडे, उपनिषद् दर्शन का रचनात्मक सक्षण . २९४ (x) . उप. ६.१४.१-२ (४५) डॉ. रानाडे, उपनेषद् दर्शन का रचनात्मक सर्वेष्ण ५. ५.५५ (rs) छा, उप. अ. ७.१ ६ (४७, तद्विद्धि पहियातन, परिप्रश्न संचया ।
उपदेश्यन्ति ते ज्ञान, ज्ञानिस्ताचदर्शिनः ।।
(४८) छा. उप. २.२ ५-६ (४८) लान्यातपसभ्योऽभितप्म्य ॐकार: स्त्र वतथा शंकुना सांषि पनि तृष्णान्यवमरणः सवा वाक्सतृष्णाार एवंद सनमोङ्कार एवंदै सम् ।।
छ.उप.
२३.३
२१२
For Private And Personal Use Only