SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (46) छा. उप १.५.१-३ (५१) छा. उ. ७.२६.२ (५२) महो. ४.२-५ (43) महो ४, ५५..२ (५४) महो. ५.१७७. १८०, १८६ (५) न. ६. म., ६५. वि।२७॥ १. ११३ 14) लक्ष्यते............ला पिसजयंत ॥ नई, पृ. ११२-११ (५७) पाषाणलोहगणिपुण्मयविग्रहेषु पूजा पुनर्जनन भोगकारी मुनुलोः तस्माद्यति: स्टहदयार्चनभेव दिवााचन नरिहरेदपुनर्भवाय । - मैत्रेय ब. २.२६ (५८) यस्तु..............ब्रह्म प्रकाश -मंन्यासो अ. २.१०४ (५८) हकारण बहिर्याति सकारेण विशेत्पुनः । सहसेगम पत्र जीवो जाति रावदा ।। षटशतानि दिवारात्री सहस्त्राण्येकदिशतिः । एतसंख्यान्वित म जीवो जपति सर्वदा । अजपानाम गायत्रं योगिनां मोक्षदा सदा । अस्याः सकलपात्रेण सर्वपापैः प्रमुच्यते ।। -- योगचूनापाप 'उप. ३१.३३ (50) (१) शा. उप. १.३.१ य एवं वेदेति........। - अव्यक्दो . ३ आत्मना वीर्य विन्दते ब्दियात विदेश । - विधायामृतमश्नुत । (Fa) बहना जन्ननमन्त, ज्ञानवान्मां प्रपद्यत । वसुदेवः समिति, ल महात्मा मुदुर्लभः । ---- 'गीता अ. ७.१९ ૨૩ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy