________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०) असंशयकता मुक्ति: संनयाषिष्ट चेन माम् ।
भक्तिर्जन्मजन्मान्तं तस्मादिश्वासगाप्पयाा ।
-- मोयी उप.२.१६
(21) अज्ञश्चाअधश्च संशयात्मा विनश्यति !
नायं लोकोऽस्मिा न परो. न सुख संशयत्पन |
-गीला .४.४
(२२)
आत्मतापते लक्वा ................जयाम्यहम् ।
-संन्यासां.२.५७-41,
(२३) इत्येव चिन्तयभिक्षुः स्वरूपस्थितिमञ्जसा । निविकरप्स्वरूप निकलगो बाब छ ।
- संन्यासो. ३.५८ (२४) इन्द्रिवंध्यते जीव आत्मा चैव न बध्यतं ।
ममत्वेन भवेजोव निर्ममत्वेन कपलः ॥
- योगद. १८४ (२) गहो. ४.५७ (२७) महो. ४.६१ (२०) म य एनर्मतदाज- देवताप्नु प्रोतं वतासामंच पंचताना सलोकता सर्भिता सायुज्य गच्छति गर्वगायुति स्टोग्जीववि महान् प्रजना गशुनिकिरी महार वोल्या ब्राहाणन निन्दनवनम् ।
-छा. 34.२.२०.२ (२८) श्री म[* 4श्रीन।५. सरितात, तृतीय , प्राध, ५.७८ (२८) ५. ६३, . नवनीत, ५. १:४ (3) अथ या एका हदयस्य.............भनन्युफमा भन्तिः ।।
-हा.4..4
(अ) हा. 34. ३.२०.६ (उ२) गामच्छबलं प्रना.........गवानीति ।।
-छा.उप. ८.१३.६
(33) इमिति ह प्रतिजजे........तम्मै होवाच ।।
-- हा. उप. ४.१.४.३
For Private And Personal Use Only