SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) महो. २.४२-६२ (१) महो. पृ. ८६, १०, ११ (७ महो. पृ. ८५ (८) महो. ४.२७-३८ (४) गोता अ.२ (10) महो. ४.३८ (११) मनः एव मनुष्याणां काम बंधमोक्षयोः ॥ - मह.. ५.५७ (२) मनः एक मनुष्याणां कारण बंधमोक्ष्योः । -लि... - (13) सति दीप इवालोक: सत्वर्क इन तसरः : सति पुष्य इमोदश्चिति सत्य जगत्तथा । - महो. पृ. १०१ (१४) नहीं. २,७० (14) जायत मियने लोक मिचने जननाय न || अस्थिराः सनं एकमें सचराचरचेष्टिताः । सर्वापदा पर पापा भावा विभवभूमयः ॥ अय: सलानासाशा: परम्परमसङ्गिनः । शुष्यन्तं कंबला भावा मन बनगानय ॥ भाषेष्वरतिसयाता परिकार महnि | शाम्पतीद का दुःखापति ताजोऽपि चतरा 11 वित निचराचक्राणि नानदाय धनानि । प्रसूतकलत्राणि गृहाण्यापदापिव । - महा. ३.३.७ (1) महो. ४-६० (18) महो. २.४१-. (१८) छ. उग. ६.५४.१-१ (१) स यथा तत्र नादात तदात्म्य पद सर्व तत्सल आरा । तत्वमसि श्वेतकेतों इति तद्धास्य विज्ञान विज्ञाविति । - 91.उप. ६.१३. 250 For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy