SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 23:"" www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोक्ष - ४.४.७ सत्यना: (4) रागद्वेषौ सुखं दु:ग्नं धमाशो फलाफले । प. करोल्यनयन म जीवन्मुक्त उछते ।। पौनवानिरहंभावो निर्मानो मुक्तमत्भरः । ग: करति गोंदेगः स जीवन्मुल्त तय ॥ सर्वत्र तिनेहो यः साक्षिवदवाचितः । निरिच्डो वर्तत कार्ये स जीव-गुक्त उच्यते ।। वेन धर्ममधम च मनोमननहितम् सर्वमन्तः परितन्हं सजावन्मुक्त उच्यते ।। यास्ती इराकलना सकतेयं विलोक्यते । सा येन सृष्टु संलगक्ता रा जीवन्मुक्त उच्यते ॥ कटुम्ललवणं तिक्त्तनमृष्टं भृष्टनेव च । सापेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ - हो. २.४९ ५४ (२) स्वामि विनकानंद, वेदान्तदर्शन पृ. ११ जीवन्मुक्तपदं त्यक्त्वा स्वदंहे बालसात्कृतं । वेशत्यदेहाक्तत्वं पटनी स्पन्दतानित्र || विदेहमुत्तो नोति नारतति - शाात - सन्नासन्न दूरस्थो न च ह । नेतरः । ततः स्तिमिटगम्भीर न तेजो न तपस्ततम् आनाख्यभाभिव्य सत्किच्दिवशिष्यते । 7 शून्यं नापि चाकारो न दृश्यं नापे दर्शनम् न च भूतपदाचसदनन्तततया स्थितन् । किमप्यार.पदेशमा पूर्णत्पूर्णतशतिः । न जगासन्न स्पसन्न भायो भावनं न छ । चिन्मात्रं चैत्यरहितमरन्तमजरं शिवम् । अनादिमध्यपरन्त बदनादे 'नरामयम् । दृष्ट्रदर्शनश्याना 1ध्ये यद्दर्शनं स्मृतम । गत; परतरं फिचिन्निचयोऽस्त्यपरो मुन । स्वयमेव त्यथा ज्ञातं गुस्ता पुनः श्रुतम् । स्वसंकल्पनशाबद्धो नि:संकल्पाद्विमुच्यते ॥ तेन स्वयं त्वया ज्ञात यस्य महात्मनः । मागेभ्यो हारतिजांत हण्यादा सकलादिह ॥ प्राप्त प्राप्तव्यम्खल भवता पूर्गनंतमा ल तपसि ब्रह्मन्कनरल प्रान्तमुल्गुन । आंतवा तथा वाचमन राभ्यन्तरं धियः । शुक पश्यन्न पश्येमर साली संपूर्णकवालः । - मो. २.१३-७३ (४) स्नानं पार तथ शौचमद्भिः पूताभिर चरेत् । स्तूयमानो न तुध्येत् निन्दितो न शत्परान् ।। - कुण्डका जप. १२ ૨૫૯ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy