SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अथाध्यात्म प्राणी चाव संवर्गः स यदा स्वपिति त्राणमेव वागर्थ्याति प्राणं चक्षु प्राण श्रोत्र प्राणं मनः प्रामा होतास्सर्वान् वृङ्क्त इति ॥ - छा उप. ४.३.३-४ (३४) प्राणो वा आशाया भुयान्यथा वा अरा नाभी समर्पित एवमस्मि समर्पितम् । - छा. उप ७.१५.१ (उप) प्राणा: प्रजापति नितरमेत्योबुर्भगवन्बो नः श्रेष्ठ इति तान्होवाच यस्मिन्न उत्क्रान्तं शरीर परिष्टतमिव श्वेतवः श्रेष्ठ इति ॥ अथ ह प्राण उपनिषत्स यश हर पड्वीशश इकून्सखिदेदेवमितरा न्त्राणा समखिदत्तं हाभिसमत्योचुर्भगवन्नेथि त्वं नः श्रेष्ठोतिमात्मीरिति ॥ छा. प. ५.१.७: १२ (35) न वै बाची न चक्षुषि न श्रोणि न नासीत्याचक्षते इत्येवान प्राणो ह्येवैतानि सर्वाणि भ - हंग. ५.११.५ (३७) झनकर्मेन्द्रियैर्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचित्तकारे (३८) महो. उप. उ.५१५८ १६६६६५. १७९१७५ (४०) ॐ नित्यं शुद्धं बुद्धं सर्वसाक्षीत्यतः परः..... ( ४१ ) पुरुषस्य दर्शनाथ कैवल्यार्थ तथा प्रधानस्य । पबन्धदुभरपि संयोगस्तत्कृतः सर्गः ॥ - योगचूडा. उप. ७२ (३८) चिन्तानलशिखादग्धं कोणाजगरचर्वितम् । कामान्धिबल्लोतरतं विस्मृतात्मपितामहम् ॥ समुद्धर मनो ब्रह्मन्मातमित्र कर्दनात् । एवं जीवाश्रित भावा भवभावनया हिताः ॥ अहंकारकलात बुद्धिबोनसमन्वितम् । तत्युर्यष्टकमित्युक्तं भूतहृत्पपट्पदम् ॥ कालेन स्फुटतामेत्य भयमलविग्रहम्। बुद्धिसत्त्वबलोत्साह विज्ञमेश्वर्यसंस्थितः ॥ मही. उप. ५. १३४, १३, १५२.१५७ Acharya Shri Kailassagarsuri Gyanmandir - योगचूडामणि उप. ७२ सांख्यकारिका २१ (४२) तेषां ब्रह्मविश्रुद्राश्वोत्पत्तिस्थितिलयकर्तारः..... ॥ सूक्ष्मन्यपि लिङ्गमेवेत्युच्यते 1. - योगचूडामणि उप. ७२ ૨૩૯ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy