________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
(24) Rande R. D. A constroctive Survey of Uparisadic Philosophy. P. 61-62 (२) स्थूलभूतानि तु चीतानि । पञ्चीकरणं त्वाकाशादिपञ्चस्वेकैकं द्विधा समं विभज्य भाग प्राथमिकापञ्चभाग प्रत्येक चतुर्धा समं विभव्य प चतुर्णां भागानां स्वस्वद्वितीया भागपरित्यागेन भागान्तरंषु संयोजनम् । तदुक्तन्
"द्विधा विधायक चतुर्थी प्रथमं पुनः ।
स्वस्वंतरद्रताय शैर्योजनात्पञ्चपञ्च ते इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
- स्वामी सदानंद, वेदान्तस्तर पु. ६७-६८
(२९) छा. उप. ६.४.१
(२८) आकाशस्य सवकाशतया सर्वाम्यतिरेकाद्वायोश्च सर्वचेष्टातुन सर्वोविना भूतत्वात्तयोस्तंज: सिद्धवत्कृत्य त्रिवृत्करणं प्रयोगसौक्यार्थं श्रुतिर्णयम्बभूव ।
• डॉ. राजेन्द्र पन, बंदवाजी विषेषाङ्क पू. ६५
-
(२८) (ब्रह्मणः पञ्चमहाभूतानि पञ्चमहाभूतेभ्योऽखिलं जगत् । पञ्चानां भूतानामेकैक दिशा विभन्य स्वाभागं विहागा भाग चतुर्धा विभज्येतरेषु योगितं पञ्चीकरणं मायारुपदर्शनं भवति । अभ्यारोपादाभ्यां निष्प्रपञ्चम् प्रपञ्च्यतं ।
प्रभुतिष्वन्तर्भाव
- श्रीमद् शंकराचार्य, पञ्चीकरणम्, पृ. २५
दॉ. कामेश्वर मिश्र (टोकाकर)
( 30 ) न्याक्चौ त्रिवृत्करोतिवला त्रिवृत्कृतानां स्थूलव्यवहारार्हत्वं सभ्यते, अन्यथा क्यादित्रिवृत्कृत-भूतकार्याणामिन्द्रियाणामतीन्द्रियत्वंन स्पष्टव्यव्हारादर्शनाच्च त्रिवृत्करणमर्थवदिति वक्तव्यम् । एवं पञ्चीकरणाभावं आकाशवायुभ्यामपि स्पष्टावकाशदानादिस्थूलव्यवहारो न स्यादिति न्यायदेव पञ्चीकरणनङ्गीकार्यम् । त्रिवृत्करण श्रुतित्तु छान्दोग्यं भूतत्रयसृष्टिश्रुतिर्यथा पञ्चभूतोपलक्षणार्धा वियदभिकरण (त्र तू. अ. २ पा. ३ मू. ६) न्यायेन तथा त्रिवृत्करण श्रुतिरपि पवीकरणोपलक्षणार्थी । चाक्षुषत्वापत्तिस्तु "शेष्यात्तु तद्वादस्तद्वादः" इतिन्यायेनार्द्धयरत्वादेव परितेति भावः ॥ १० ॥
- 1४८-४
(उप) प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमंवा भसदिशन्ति प्रागमभ्युज्जिते । सैया देवता प्रस्तावायत्त । तां चेदविद्वान्प्रातोप्यां मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयत ॥
- छ. उप. १.११.५
(32) Ranade R. D., A Constructive Suvery of Upasadic Philosophy, P. 62 (33) तौ वा एतौ द्वौ संवर्गो वायुरेव देवेषु प्राणः प्राणेषु ||
२३८
For Private And Personal Use Only