________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
(3)
....ततः प्रथमपादादुग्ररूप देवः प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं विभट स्त्रीषु तस्य रूपं पुंसि च पुरूपं व्यधात् । उभाभ्यामंशाभ्या सर्वमादिष्टः । ततः प्रजाः प्रजायन्ते ।
अव्यक्तो. पू. ४९०
(४४) अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवीद्भूतं संविदोतएव चरणबद्ध विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्व मलैर्वभिः परिपूर्ण कोश इवावसति ॥
PW
(४१) यथा कटकशब्दार्थ पृथग्भावो न काञ्चनात् हम कटकद्वजगव्दार्थता परा ।।
तेनेयमिन्द्रजाल श्री जगती प्रतियते ।
द्रष्टुर्दृश्यस्य सत्ताऽन्तवेन्ध इत्यभिधीयते ॥
(४८) अधिष्ठानपम्पमव मनसगोचरम् ।
नित्यं विभुं समेत सुसूक्ष्मं च तदव्ययम् ॥
विना जप, ३.४
(४५) सर्व खलु इदं ब्रह्म 'सज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः नुरुषां यथाक्रतुरस्मिँलोके पुरुषो भव ततः प्रेत्य भवति सन्तुं कुर्वीत ॥ मनोमय: ॥ एष ॥ सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरः सर्वमिदमभ्य तोऽवाक्यनावर एष म आत्मान्तर्हृदय एतद्द्वततः प्रत्याभिसंभावित रगोति यस्यस्यादद्वा न विचिकित्सास्तीति हस्ताह शाण्डिल्यः शाण्डिल्यः ॥
(४५) यथोर्णनभिः सृजते ग्रहण च यथा पृथिव्यां श्रषभ्यः संभवन्ति ।
यथा सतः पुरुषात् कंशलोपानि तथाक्षरतात् संभवताएं विश्वम् ॥ मुंडको १.१.७
- छा. उप. ३.१५. १-४
- हो. ४.४६ ४७
- मो. ७.८६
Acharya Shri Kailassagarsuri Gyanmandir
.... छा. उप. ७.२६.१,
२४०
निष्कान्तयस्थिति मानेनानुलिप्त
(xe) HET. 4.8015
(40) योगचूडाग ७२
(५१) तस्य ह वा एतस्यैवं पश्यत एवं नन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मोन्नपात्तो वलमा विज्ञानमात्मतो ध्यानमात्मतस्त्रित्तमात्मतः सङ्कल्प आत्तो मन आत्मतो वागत्तो नामात्मतो पन्त्रा आनतः कर्माण्यात्पत एवेद सर्वमिति ॥
For Private And Personal Use Only