________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
fa) सब एषोऽणिमै.....तथा सौम्यति होवाच ॥
-छा, उप. ६.८.७.६.१२.३
(२४) तस्य क्व मूल स्यादन्यत्राभ्योऽद्धिः सोम्य शुक्रन तेजोमूलपन्त्रिक तेजरा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्गलाः साम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा तु खलु मोम्यमास्तिस्त्रो देवताः पुरुष प्राप्य त्रिवृत्रिवृदकका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाड्मनसि संपद्यते मनः प्राण प्राणस्तेजसि तंजः परस्यां दबतायाम् ॥
-छा. उप.......-७
(२५) इमा: सोन्य नद्यः पुरस्तात्मान्यः स्यन्दनं प्रश्वात्प्रतीना: मदाला मुटमेवापिबन्ति समुद्र ब भवति ता यथा जत्र र विदुरिस्पमस्पीति ॥
एव मंय खलु साध्यमाः सर्वाः प्रजाः सत आगल्य नवदुः सत आगच्छामह इति त इह व्यानो वा सि ही बा को वा वराहों वा कीटो का पतङ्ग वा द सो वा मणको वासि तदा भवन्ति ।।
सय एषोऽणिमतदारयामिद स तत्सत्यं स आत्या नवमीस भवटकना इति भूय एव मा भगवान विज्ञापयत्तिांत तथा साम्यात होवाच ।३।।
-उसनप, ६.१०.२-३
..
'यद मो ....
(26) छा. उप, ६.११.३ (२०) श्रीमतीशचंद मोर ... " (२८) छा. उप. ६.१२ (२८) छा. उप. ६.१३.६ (30) छा. उप. ६.५४ (3१) छा. उप. ६.१५० (७२) छा. उप. ६.१६ (33) द्विश वा एष आत्मानं बिभरीव यः प्राणों यवासावादित्योऽय वा एतावास्ता पानापान्तहिचाहारा तो वधावर्तेत असी वा अदित्या बहिरारमान्तरात्मा प्राणी अहिरात्मा गत्यान्तरात्मना । सुमीयतं । पहिरियंव शाह या चिहिवारपहतपशष्माध्यक्षोऽवदातमनास्तन्निष्ठ आवृत्तवक्षः सोऽन्तरात्मा हत्या बहिरात्मनाइनुपीयनं तिरियव दाहाय य एयोऽन्तरादित्य हिरणपकः पुरुषो यः पश्यति मा हिरण्यवल्स एषोऽन्ना रत्पुष्कर एवाश्रितोऽग्नमति ॥
..... मैत्रा. उप.५.?
(३४) य एषो बाह्यादाटम्भनेनोर्ध्वमुत्क्रान्तो व्यथमानोऽव्ययमानस्तमः प्रणुदत्यप आत्मत्याह भागवानथ थ एप संप्रसादोऽसमागरात्समुत्थाय पर ज्योतिरुपपद्य रचन रुणाभिनिएण्यात एक अल्मलि होबातदमृतमभय - मंतद्ब्रह्मति ।
-- मैत्री. उप. २.२
૨૦૩
For Private And Personal Use Only