SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (34) स्वयोवावुपशान्तस्य मनसः सत्यगामिनः । इन्ट्रिार्थविभूदस्यान्ताः कर्मवशानुगाः । चित्तमेव हि संसारस्तत्प्रयटन शोधयेत् । यच्चितस्तन्मयों भवति गुहामेतत्स्नातनम् ॥ चित्तस्य हि प्रसादन हन्ति कर्म शुभाशुभम् । प्रमन्न्रत्मात्मनि स्थित्वा मुखमक्षयमश्रुतं ।। मंत्रंयी उप. अ. १.४.६ (38) तान्हीचाचैते वै खल्नु...सर्वप्वात्मस्वनमान ।। - उप, ५.१८.१ (38) ऐन सम्बपरिजाय हेयोपादयमझता । चित्तस्यान्तेऽपिनं चित्तं जीवितं सस्य शोभतं ।। - संन्यासन, अ.२.४१ ५२ शु . (३८) साधान, 64.नु यशान ५.४३ - अनुवाइ - (36) डॉ. रानडे, अंपनिषद् दर्शन का रचनात्मक सयक्षमा पृ. ५०.९३ (४०) ही पृ. ९५ (४५) (4) तस्मादिन्द्री....... इय हि दयाः । - र, उप. १.३.१४ (४१) (4) स य एषोऽन्तटिय आकाशः । (४२) डॉ. डी. ४. वहिया, ५. मि. ५.६२, ७0.6५. ४.४.२ (४३) महर्षि सविंद पू योग-भाग-२५. 3933७४ (४४) मेन ५.३७-3---3७४ (४५) स य एवमेतद्गाजन देवतासु प्रोतं वदैतासाभव देवतानः सलोकताष्टिता सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महाप्रजया पशुभिर्भवति महाकात्यां ब्राह्मणाम निन्दतव्रतम् ॥ पृथिवीवाद गौतमाग्निस्तम्याः संवत्सर एच समिदाकाशी भूमो रात्रिरविदिशाङ्गारा अवारदिशा विस्फुलिङ्गाः । -छा. म.२.१०.२, ५.६.२ (४) न जायते मियते या कदाथिम्, नाय भूत्वा भविता वा न भूवः । अजो नित्यः शाश्वतोऽयं पुराणो, न हन्यते अन्यमाने शरीरे ।। .... गीता अ.२.२० २०४ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy