________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(34) स्वयोवावुपशान्तस्य मनसः सत्यगामिनः । इन्ट्रिार्थविभूदस्यान्ताः कर्मवशानुगाः ।
चित्तमेव हि संसारस्तत्प्रयटन शोधयेत् । यच्चितस्तन्मयों भवति गुहामेतत्स्नातनम् ॥ चित्तस्य हि प्रसादन हन्ति कर्म शुभाशुभम् । प्रमन्न्रत्मात्मनि स्थित्वा मुखमक्षयमश्रुतं ।।
मंत्रंयी उप. अ. १.४.६
(38) तान्हीचाचैते वै खल्नु...सर्वप्वात्मस्वनमान ।।
-
उप, ५.१८.१
(38) ऐन सम्बपरिजाय हेयोपादयमझता ।
चित्तस्यान्तेऽपिनं चित्तं जीवितं सस्य शोभतं ।।
- संन्यासन, अ.२.४१
५२ शु
.
(३८) साधान, 64.नु यशान ५.४३
- अनुवाइ - (36) डॉ. रानडे, अंपनिषद् दर्शन का रचनात्मक सयक्षमा पृ. ५०.९३ (४०) ही पृ. ९५ (४५) (4) तस्मादिन्द्री....... इय हि दयाः ।
- र, उप. १.३.१४
(४१) (4) स य एषोऽन्तटिय आकाशः ।
(४२) डॉ. डी. ४. वहिया, ५. मि. ५.६२, ७0.6५. ४.४.२ (४३) महर्षि सविंद पू योग-भाग-२५. 3933७४ (४४) मेन ५.३७-3---3७४ (४५) स य एवमेतद्गाजन देवतासु प्रोतं वदैतासाभव देवतानः सलोकताष्टिता सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महाप्रजया पशुभिर्भवति महाकात्यां ब्राह्मणाम निन्दतव्रतम् ॥
पृथिवीवाद गौतमाग्निस्तम्याः संवत्सर एच समिदाकाशी भूमो रात्रिरविदिशाङ्गारा अवारदिशा विस्फुलिङ्गाः ।
-छा.
म.२.१०.२, ५.६.२
(४) न जायते मियते या कदाथिम्, नाय भूत्वा भविता वा न भूवः ।
अजो नित्यः शाश्वतोऽयं पुराणो, न हन्यते अन्यमाने शरीरे ।।
.... गीता अ.२.२०
२०४
For Private And Personal Use Only