SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४) अव्यक्तोऽचचिन्योऽयमाविकार्योऽयमच्यते । तस्मादेव विदित्वन, नानुशोचितुमहीस ३॥ - गीता अ.२.२० (14) अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्टिस्थितः । विमानमेवमात्माणुराकाशादपि सूक्ष्पकः ॥ ३४॥ चिदणोः परमस्यान्त:कोटिब्रह्मागरणयः । उत्त्यांनास्थतिमभ्यंत्य लीयन्ते शक्तिपर्थयात् ।।४। आकाशं बाहशून्यावादनाकाशं हु विकत: । किभिगदनिर्दश्य वस्तु मनि किंचन ॥६॥ - पहा. २.३.. ५. ७.९ (११) महाप्रलयसंपन्नौ हामतां समुशगते ? अशषापय सांदी शान्तमवावशिष्टतं ।। अस्त्यनस्तमिनो भास्त्रानजो देव निरामय : नवंदा सर्वकल्पः परमात्मेत्युदाहृतः ॥ बतो बाचा निवर्तन्ने यो भक्तरवगम्यते । पत्य चन्यादिका: संज्ञा कल्पिता न स्वभावतः ।। - नहीं, ४...-.५७ (१७) ऋतपारमा परब्रह्म सत्यमित्यादिका बुधैः । कोप व्यवहाराथं यम्य संज्ञा पहात्मनः !। यथा कटकशब्दार्थ: पृधाभावो न काञ्चना : न हम कटकादजाकब्दार्थता परा ॥ नियमिन्द्रजालश्रीजगात प्रावतन्यत 1 दाटुइंश्यमा मतान्नबन्ध इत्यभिधीयते ॥ -महो. ४.४५-४७ (૧૮) ઘાટ ઘડિયા પછી નામરૂપ જૂજવાં અંતે તો હેમનું હેમ હોય. - નરસિંહ મહેતા (१८) नित्यः सर्वगतो ह्यात्मा कूटस्थो दोपवर्जितः ! एकः सम्भित शान्त्या भायया न स्वरूपतः । तस्माद्वैतमेवास्ति न प्रपञ्चो न संमतिः । यथाकाशा भाटाकाशो मलाकाश इतारितः ॥ श्रीजा..उप.१० २.३ (20) यू. स्वामी विवेकानंद-वेदान्त--पू. ७२-७३ (२१) वहां पृ. ७२-७३ (२२) यद्यद्विभूतिमत्सत्त्व, श्रीमर्जितमेव वा । तत्तदेवावगच्छ त्वं, मम तेजोशसम्भवम् ।। -- रीता अ. १०.४१ ૨૦૨ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy