________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४) अव्यक्तोऽचचिन्योऽयमाविकार्योऽयमच्यते ।
तस्मादेव विदित्वन, नानुशोचितुमहीस ३॥
- गीता अ.२.२०
(14)
अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्टिस्थितः । विमानमेवमात्माणुराकाशादपि सूक्ष्पकः ॥ ३४॥
चिदणोः परमस्यान्त:कोटिब्रह्मागरणयः । उत्त्यांनास्थतिमभ्यंत्य लीयन्ते शक्तिपर्थयात् ।।४। आकाशं बाहशून्यावादनाकाशं हु विकत: । किभिगदनिर्दश्य वस्तु मनि किंचन ॥६॥
- पहा. २.३.. ५. ७.९
(११) महाप्रलयसंपन्नौ हामतां समुशगते ? अशषापय सांदी शान्तमवावशिष्टतं ।।
अस्त्यनस्तमिनो भास्त्रानजो देव निरामय : नवंदा सर्वकल्पः परमात्मेत्युदाहृतः ॥
बतो बाचा निवर्तन्ने यो भक्तरवगम्यते । पत्य चन्यादिका: संज्ञा कल्पिता न स्वभावतः ।।
- नहीं, ४...-.५७ (१७) ऋतपारमा परब्रह्म सत्यमित्यादिका बुधैः । कोप व्यवहाराथं यम्य संज्ञा पहात्मनः !।
यथा कटकशब्दार्थ: पृधाभावो न काञ्चना : न हम कटकादजाकब्दार्थता परा ॥
नियमिन्द्रजालश्रीजगात प्रावतन्यत 1 दाटुइंश्यमा मतान्नबन्ध इत्यभिधीयते ॥
-महो. ४.४५-४७
(૧૮) ઘાટ ઘડિયા પછી નામરૂપ જૂજવાં અંતે તો હેમનું હેમ હોય.
- નરસિંહ મહેતા
(१८) नित्यः सर्वगतो ह्यात्मा कूटस्थो दोपवर्जितः ! एकः सम्भित शान्त्या भायया न स्वरूपतः ।
तस्माद्वैतमेवास्ति न प्रपञ्चो न संमतिः । यथाकाशा भाटाकाशो मलाकाश इतारितः ॥
श्रीजा..उप.१० २.३
(20) यू. स्वामी विवेकानंद-वेदान्त--पू. ७२-७३ (२१) वहां पृ. ७२-७३ (२२) यद्यद्विभूतिमत्सत्त्व, श्रीमर्जितमेव वा ।
तत्तदेवावगच्छ त्वं, मम तेजोशसम्भवम् ।।
-- रीता अ. १०.४१
૨૦૨
For Private And Personal Use Only