SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (८) (e) www.kobatirth.org. 1. ६. महेता, उप वियात्रा, पृ. २३५. एव म आत्मा... ज्यायानेभ्वो लोकेभ्यः ॥ तस्य मध्ये महानचिर्विश्वार्चिर्विश्वतोमुखम् । तस्य मध्ये वह्निशिखा अणोयो अवस्थिताः ॥ ate: शिखाया मध्ये परमात्मा व्यवस्थितः ॥ ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वरादिति महोपनिषत् ॥ • महो. १.१२-१४ - उप. ३,२४-३ ७.२६ (१०) संन्यासो. अ. २.३३-४० (११) तीर्थं दाने जपे यज्ञे काष्ठे पाषाणके सदा । शिवं पश्यति नृात्मा शिव देहे प्रतिष्टितं ॥ अन्तस्थं मां परित्यज्य वर्हिष्टं यस्तु संवतं । हस्तस्थं पिण्डुमुत्सृज्य लिहेत्कूर्परमात्मनः ॥॥ शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः । अज्ञानां भावनाथाय प्रतिमाः परिकल्पिताः ॥ अपूर्वमपरब्रह्मस्वात्मानं सत्यमम् । प्रज्ञानघनानन्दवः पश्यति स पश्यति ॥ नाडीपुञ्ज 'सदा सारं नरभाव महामुने । समुत्सृज्यात्मनात्मानमहमित्येव श्रारय । अशरीरं शरीरेषु महान्तं विभुमीश्वरम् । आनन्दमक्षर साक्षात्मत्वा धीरो शोचति ॥ विभेदजनके ज्ञाने नष्टं ज्ञानबलान्मुने। आत्मनो ब्रह्मणो दन्तं किं करिष्यति Acharya Shri Kailassagarsuri Gyanmandir - - श्री जा. द. उप ४.५७०६३ (१२) हयवरलकारख्यं मन्त्रमुच्चारयेत्क्रमात् । धारया परा प्रोक्ता सर्वपापविशोधिनी ॥ जामवन्तं पृथिवी शो या पावन्तमुच्यते । हृदयशस्तथाग्न्यशो भ्रूमध्यान्तोऽनिलांशकः ॥ आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः । ब्रह्माणं पृथिवीभागं विष्णुं तोयांशके तथा ॥ - श्री जा. द. उप. १.३५ (13) प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स आत्मानमभिव्यायही प्रजा अमृजता अस्वात्मप्रबुद्धा अग्रण स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत सोऽमन्यतैतासां प्रतियोधनायाभ्यन्तरं प्राविशानीत्यध से वायुमात्यानं कृत्वाभ्यन्तरं प्राविशत्स एकोनविशत्स पञ्चधात्यानं प्रविभज्योच्यतं यः प्राणरेऽपानः समान उदानों व्यान इति ॥ स वा एष आत्मेत्यदो वशं नीत एव सितासितैः कर्मफलैरभिभूयमान इव प्रतिशरोरेषु चरत्यव्यक्तत्वा न्सूक्ष्मत्वाददृश्यत्त्रादग्राह्यत्वान्निर्भमत्त्रान्ानवस्थोऽकर्ता कर्तास्थितः ॥ स वा एष शुद्धः स्थिरोऽचलवालेपो ऽव्ययों निःस्पृहः प्रेक्षकवदवस्थितः स्वस्य चरित भागुणमयेन पटेनात्मानमन्त धयावस्थित इत्ववस्थित इति ॥ - पैत्रा, उप. २.६.१०-११ ૨૦૧ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy