________________
Shri Mahavir Jain Aradhana Kendra
(८)
(e)
www.kobatirth.org.
1. ६. महेता, उप वियात्रा, पृ. २३५.
एव म आत्मा... ज्यायानेभ्वो लोकेभ्यः ॥
तस्य मध्ये महानचिर्विश्वार्चिर्विश्वतोमुखम् । तस्य मध्ये वह्निशिखा अणोयो अवस्थिताः ॥
ate: शिखाया मध्ये परमात्मा व्यवस्थितः ॥
ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वरादिति महोपनिषत् ॥
• महो. १.१२-१४
- उप. ३,२४-३ ७.२६
(१०) संन्यासो. अ. २.३३-४०
(११) तीर्थं दाने जपे यज्ञे काष्ठे पाषाणके सदा । शिवं पश्यति नृात्मा शिव देहे प्रतिष्टितं ॥ अन्तस्थं मां परित्यज्य वर्हिष्टं यस्तु संवतं । हस्तस्थं पिण्डुमुत्सृज्य लिहेत्कूर्परमात्मनः ॥॥ शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः । अज्ञानां भावनाथाय प्रतिमाः परिकल्पिताः ॥ अपूर्वमपरब्रह्मस्वात्मानं सत्यमम् । प्रज्ञानघनानन्दवः पश्यति स पश्यति ॥ नाडीपुञ्ज 'सदा सारं नरभाव महामुने । समुत्सृज्यात्मनात्मानमहमित्येव श्रारय । अशरीरं शरीरेषु महान्तं विभुमीश्वरम् । आनन्दमक्षर साक्षात्मत्वा धीरो शोचति ॥ विभेदजनके ज्ञाने नष्टं ज्ञानबलान्मुने। आत्मनो ब्रह्मणो दन्तं किं करिष्यति
Acharya Shri Kailassagarsuri Gyanmandir
-
- श्री जा. द. उप ४.५७०६३ (१२) हयवरलकारख्यं मन्त्रमुच्चारयेत्क्रमात् । धारया परा प्रोक्ता सर्वपापविशोधिनी ॥ जामवन्तं पृथिवी शो या पावन्तमुच्यते । हृदयशस्तथाग्न्यशो भ्रूमध्यान्तोऽनिलांशकः ॥ आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः । ब्रह्माणं पृथिवीभागं विष्णुं तोयांशके तथा ॥ - श्री जा. द. उप. १.३५
(13) प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स आत्मानमभिव्यायही प्रजा अमृजता अस्वात्मप्रबुद्धा अग्रण स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत सोऽमन्यतैतासां प्रतियोधनायाभ्यन्तरं प्राविशानीत्यध से वायुमात्यानं कृत्वाभ्यन्तरं प्राविशत्स एकोनविशत्स पञ्चधात्यानं प्रविभज्योच्यतं यः प्राणरेऽपानः समान उदानों व्यान इति ॥
स वा एष आत्मेत्यदो वशं नीत एव सितासितैः कर्मफलैरभिभूयमान इव प्रतिशरोरेषु चरत्यव्यक्तत्वा न्सूक्ष्मत्वाददृश्यत्त्रादग्राह्यत्वान्निर्भमत्त्रान्ानवस्थोऽकर्ता कर्तास्थितः ॥
स वा एष शुद्धः स्थिरोऽचलवालेपो ऽव्ययों निःस्पृहः प्रेक्षकवदवस्थितः स्वस्य चरित भागुणमयेन पटेनात्मानमन्त धयावस्थित इत्ववस्थित इति ॥
- पैत्रा, उप. २.६.१०-११
૨૦૧
For Private And Personal Use Only