________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ शैवं पदं यत्र तद्ब्रह्म ब्रह्म तत्परम् । तद्प्यासेन लभ्यंत पूर्वजन्मार्जितात्मता ॥ सर्वात्मकोऽहं सोऽहं सर्वातीतोऽसम्पदयः ।
कंघलाखण्डबोधोऽद स्तानन्तोऽहं निरन्तरः ।
- कुण्डिको, २०, २६ (40) एप म आत्मान्तर्हदये ऽणीयान्याहर्जा यत्राहा सर्षपाद श्यामाकाहा श्यामाकतण्डुला ष म आत्मान्तह्रदय ज्यायापृथिव्या ज्याचासन्तरिक्षाज्यायान्दिनो ज्यायानेभ्यो लोकोभ्यः ॥
-छा. उप. ३-१४.३ (૯૧) ડૉ. રાધાકૃષાનું, ઉપનિષદોનું તત્ત્વજ્ઞાન પૃ. ૨૨-રર૧ અનુ.ચંદ્રશંકર શુક્લ (८२} ......अतः पुण्ड्रस्थं हृदयपुण्डरीक .....तत्र ध्यात्वाप्नुयात्परम् ।।
--- वासुदेव उप. (63) छा. उप, अ. ६ (श्वेतकेतु-सिंह) (८४) छ. उप. ८.३
(८५)
छा. उप. ८.४५
(es)
छा. उर, ७.२६
(49) MONIER WILLIAMS, INDIAN WISDOM P. 40 (८८) पदकोशप्रतीकाश लम्बल्योकोशसानभम् ।
हदयं धायधोमुख संतस्तै सीत्काभिश्च ॥ स ब्रह्मा स ईशान; सेन्टः सोमः परमः रुखराद ॥ प्रज्ञानमेव तद्ब्रह्म सत्यनारक्षणन् । एवं ब्रह्मपरिज्ञानादेव मयोऽमृत भयंत ।। भियत दयनिश्चिन्तं सर्वभवाः ।
क्षीयन्तं चास्य कमांषि तस्मिन् घाट पराबरं ॥
- महा.१.१२.१४४,८१"८२
(e) ईश्वरः सर्वभूताना हद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारुढानि मायया ॥
--गीता-१८.६१
१८०
For Private And Personal Use Only