________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
(100) 1. भता, ५. विद्याला पृ. ७८.
(101) आ. हवे. ५. नुं तत्त्वज्ञान है. पर (१०२) अशरीर शरीरेषु महान्तं विभुमीश्वरम् ।
आनन्दमक्षरं साक्षान्मत्वा धोरो न शोचति ॥
( १०५ ) अथवा सल्लमीशानं ज्ञानमान्नन्टम ।
अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥
आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्पीत्यभिध्यश्वेतध्येयातीत विमुक्तये ॥ तथा स्थूलकायसंस्पृश्यमचाक्षुषम् । नरसं न च गन्धाख्यमप्रमेयमनुपम ॥
श्री जाबाल द. उप. ४.६२
(१०३) स्वामी विवेनं६. "वेदान्त" ए. ११८
(१०४) य: कश्चिदात्मनमद्वितीयं जातिगुणक्रियाहीन पर्मिषड्भावेत्यादिसर्व दोषरहितं सत्यज्ञानानन्दान्तस्वरूप स्वयं निर्विकल्प शेष कल्पा धारमशंष भूतान्तयामित्वेन वर्तमानमन्तर्बहिश्याकाश वदनुस्यूतमखण्डानन्दस्वभावमप्रमेयमनुद्यमपरोक्षतया ॥
(105) पुरुषे सवशास्तारं कोधानन्दमयं शिवम् ॥
कार्याणि त्वं स्वे संहृत्य कारणं ॥
- वज्रसूचिको पृ. ४६४४६५
श्री जा. द. उप. ९.३ ४.५
- श्री जा. द. उप. ८.७-८
( 109 ) श्री जा. द. उप. ९.३५
(१०८) भीषाऽस्माद्वानः पवते..... एतमानन्दमयमात्मानमुपसंक्रामति ॥
• तैत्ति उप. २.८.१
Acharya Shri Kailassagarsuri Gyanmandir
(१०८) न. ६. महेता. ५. विचारणा पृ. ७४
(११०) या मुनि, निरुड - 21.3
महाभाग्याद् देवताया एक आत्मा बहुधा स्तूयते एकस्यात्मनोऽन्यं देवताः प्रत्यङ्गानि भवन्ति ॥
૧૯૧
For Private And Personal Use Only