SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (c) ...उद्गीथः स प्रणवः य प्रणयः स उद्गीथ इत्यासादिल्प...प्रिगनिद्र बिजविगृत्यु... ह्याहोयमुलं वा आब्रहाशाखा आकाशवाचम्न्युदकभूम्यादय...ओमित्येतदक्षरस्य...तस्य तत् । - दै. उप५.४ tco) ओमित्येतदक्षरमुद्गीथमुपासतोमिति छद्गग्न्यति तस्योपव्याख्यानम् ॥ १.४.१ ॥ -छा. उप. १.४.१:१.५.१ (८५) वागंन प्राप्ण: सामोमित्येतदक्षरमुद्गीथः । तदा पतन्मिथुनं यदाकन प्रणाश्च च साम च ।। छा. उप. २.१.५.२.२२.२.२.१२.२ (८२) ॐ नित्यं शुद्ध बुद्ध निर्विकल्य निरञ्जनं निराख्यातमनादिनिधनमक तुरीयं यदलं भवयित् परिवर्तमान सर्वदाऽनवच्छिन्नं परं ब्रह्म । तस्माज्जाता परा शक्ति: स्वयं ज्योतिरात्मिका ॥ - योगपृट्टामणि उप. ०२ (८३) अकारोकाररूपंऽस्म मकारोऽस्मि सनातनः । ध्यातक्ष्यानविहीनोऽस्मि ध्येयहीनोऽस्मि लोऽस्म्यहम् ॥ - त्रा. . ." (८४) यद्यद्विभूतिमत्सत्त्व, श्रीमर्जितम्मैव वा । तत्तदंवावगन्छ त्वं, मम तडोंशसम्भवम् ॥ .- गीला अ.१०.४२ (८५) आत्मासमक्षरं ब्रह्म विद्धि ज्ञानानु वंदानात् ॥ .- श्री जा. द, उम.१.२५ (cs) छा. उप, ४.१३.१. (८७) श्री डा. २. उप. ८.७-८ योगधूडा. उप. (८८) हे द्वं ब्रह्मणि विन्दते कर्तृताकर्तृत । यौ वष चमत्कारस्तमाश्रित्य स्थिरो भव ॥ गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने । ब्रह्मवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥ - पहो, ४.१५. २५. ૧૮૯ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy