________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(c) ...उद्गीथः स प्रणवः य प्रणयः स उद्गीथ इत्यासादिल्प...प्रिगनिद्र बिजविगृत्यु... ह्याहोयमुलं वा आब्रहाशाखा आकाशवाचम्न्युदकभूम्यादय...ओमित्येतदक्षरस्य...तस्य तत् ।
- दै. उप५.४ tco) ओमित्येतदक्षरमुद्गीथमुपासतोमिति छद्गग्न्यति तस्योपव्याख्यानम् ॥ १.४.१ ॥
-छा. उप. १.४.१:१.५.१
(८५) वागंन प्राप्ण: सामोमित्येतदक्षरमुद्गीथः । तदा पतन्मिथुनं यदाकन प्रणाश्च च साम च ।।
छा. उप. २.१.५.२.२२.२.२.१२.२
(८२) ॐ नित्यं शुद्ध बुद्ध निर्विकल्य निरञ्जनं निराख्यातमनादिनिधनमक तुरीयं यदलं भवयित् परिवर्तमान सर्वदाऽनवच्छिन्नं परं ब्रह्म । तस्माज्जाता परा शक्ति: स्वयं ज्योतिरात्मिका ॥
- योगपृट्टामणि उप. ०२ (८३) अकारोकाररूपंऽस्म मकारोऽस्मि सनातनः ।
ध्यातक्ष्यानविहीनोऽस्मि ध्येयहीनोऽस्मि लोऽस्म्यहम् ॥
-
त्रा.
.
."
(८४) यद्यद्विभूतिमत्सत्त्व, श्रीमर्जितम्मैव वा ।
तत्तदंवावगन्छ त्वं, मम तडोंशसम्भवम् ॥
.- गीला अ.१०.४२
(८५) आत्मासमक्षरं ब्रह्म विद्धि ज्ञानानु वंदानात् ॥
.- श्री
जा. द, उम.१.२५
(cs)
छा. उप, ४.१३.१.
(८७) श्री डा. २. उप. ८.७-८
योगधूडा. उप. (८८) हे द्वं ब्रह्मणि विन्दते कर्तृताकर्तृत ।
यौ वष चमत्कारस्तमाश्रित्य स्थिरो भव ॥ गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने । ब्रह्मवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥
- पहो, ४.१५. २५.
૧૮૯
For Private And Personal Use Only