________________
Shri Mahavir Jain Aradhana Kendra
(५) संन्यासो. २.११३-११४
(95) कामान्नी कामरुपी संश्वरत्येकचरो मुनिः ।
(99) घृतं श्वमूत्रदर्श मधु स्वात्सुरया समम् ।
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मनः स्थितः ॥
सूकरमूत्रं स्यात्सूपं लशुनसमितम् ॥९३॥ पाषापूपादि गोमा क्षीर मूत्रसमभवेत् । तस्मात्सर्वप्रयत्नेन वृतादीन्वर्जयेद्यतिः ॥ २४ ॥
( ७८ ) संन्यासी. २.९४ - ९७
(७८)
(८४)
www.kobatirth.org.
(८०) संन्यासो. १०३-१०७
(८१) श्रीमद शंकराचार्य ह. उप. शां. भा. ३.५.१
(८२) असंशयवता मुक्ति: संशयाविष्टचेतसाम् ।
न मुक्तिर्जयन्मान् तस्माद्विश्वासमाग्नुयात्
(८३) अज्ञश्वा श्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
.. कामक्रोधलोभमोहदम्भदच्छा सुन्याभनत्वाहंकारादीनपित्यजेत् ।.......।।
- आरुणि उप
(८५) संन्यासी. २.९९-१००
(८०) संन्यासो. २.१०१
- श्रीमद् शंकराचार्य विवेकचूडामणि ५८२
- संन्यासी. २.९३-१९
-
- मैत्रेयी उप २.१६
.. गीता ८.००
.. वर्षासु ध्रुवशीलांऽष्टौ मासानेकाकी यतिवरे, हाच ॥
- संन्यासो. १.१ आणि उप
૧૬
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only