SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (५) संन्यासो. २.११३-११४ (95) कामान्नी कामरुपी संश्वरत्येकचरो मुनिः । (99) घृतं श्वमूत्रदर्श मधु स्वात्सुरया समम् । स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मनः स्थितः ॥ सूकरमूत्रं स्यात्सूपं लशुनसमितम् ॥९३॥ पाषापूपादि गोमा क्षीर मूत्रसमभवेत् । तस्मात्सर्वप्रयत्नेन वृतादीन्वर्जयेद्यतिः ॥ २४ ॥ ( ७८ ) संन्यासी. २.९४ - ९७ (७८) (८४) www.kobatirth.org. (८०) संन्यासो. १०३-१०७ (८१) श्रीमद शंकराचार्य ह. उप. शां. भा. ३.५.१ (८२) असंशयवता मुक्ति: संशयाविष्टचेतसाम् । न मुक्तिर्जयन्मान् तस्माद्विश्वासमाग्नुयात् (८३) अज्ञश्वा श्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ .. कामक्रोधलोभमोहदम्भदच्छा सुन्याभनत्वाहंकारादीनपित्यजेत् ।.......।। - आरुणि उप (८५) संन्यासी. २.९९-१०० (८०) संन्यासो. २.१०१ - श्रीमद् शंकराचार्य विवेकचूडामणि ५८२ - संन्यासी. २.९३-१९ - - मैत्रेयी उप २.१६ .. गीता ८.०० .. वर्षासु ध्रुवशीलांऽष्टौ मासानेकाकी यतिवरे, हाच ॥ - संन्यासो. १.१ आणि उप ૧૬ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy