________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) 'पञ्चसप्तगृहाणा तु भिक्षामिच्छत्क्रियावताम् ।
गोदोहमात्रपाकाङ्क्षनिकालो न पुनव्रजेत् ॥ 'नक्ताहरश्चीतवास उपवासादयानितः !
अयाचितार भैक्ष तस्माद क्षेण वर्तयेत् ॥
- संन्श
सी. २.७२...८०
(५) यतयो भिक्षार्थं ग्राम प्रविशन्ति प्राणिपात्रम्, उदरानं वा । ओं हि ओहिओं होत्यंहदुपनिषट विन्यसेत् ।
- आरुषि उप.
(5) मन्ः संकल्परहितोत्रीगृहान्पञ्च सन्न वा ।
मधुमक्षिकवत्कृत्वा साधूकमिति स्मृताम् ।।
- संसा ...
(69)
संन्यासो. २.८५
(54)
संन्यासो. २.८६
(e) उपस्थानन यत्प्रोक्तं शिक्षा प्राणन तत् ।
'तात्कालिकमिति ख्यातं भोक्तव्य अतिभिस्तदा ॥
- मन्दासो.R.
(80) सिद्धमन्नं यदा मोतं ब्राह्मणन पठं प्रति ।
उपपन्नमिति प्राहुर्मुनयो मोक्षकाइक्षिणः ।।
- संन्यासी.२८८
(७१) न वायः स्पर्शदोषण नाग्निदहकर्यगा ।
नापो मूत्रपुरोधाभ्यां नान्नदोयणे मस्करी ।
- संन्यास.२.८०१०
(७२) संन्यासो. २.९९ (93) अभिशस्तं च पतितं पाशा देवजकम् ।
वर्जयित्वा चरा . सर्ववर्णपु आदि ।
-संन्शसी. २.५२
(७४) ......औपचवदशनमाचरेत् ।
.. आरुणि उ.२
૬૫૯
For Private And Personal Use Only