________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८७) शिष्याणां न तु कारुण्यायिसग्रह रितः ।
विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥१०॥
- संन्यासो. २.१०२.१०३
(८८) संन्यासो. २.१०२, १०३ (८५) या निशा सर्वभूताना, तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि. सा निशा पश्चतो मुनेः ॥
-गीता २.२.६९.
(८०) संन्यासो. २.१०३ (८१) संन्यालो. ३.१५१ (४२) संन्या लो. २.६१३ (23) संन्यासा. २.६१६ (४४) संन्यालो. २.१२३ (४५) ओं हि ओं हि.......। तद्विमा नरमं पदं सदा पश्यन्ति सूरयः । दितीय चक्षुराततम् । तष्ट्रियसो विपन्यबो जागृवांसः समिधत्तं । विरगोयत्परमं पदम् ।।
- आणि उप, ५
(es) संन्यासो, २.६-७
૧૬૧
For Private And Personal Use Only