________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संन्यासयोग - ४.3 मंत्यनॉध : (१) डॉ. ईश्वर भारद्वारम, उनिपदी मन सन्यासयोग पू. ५५-५१, (२) सर्व समाप्नोषि ततोऽसि सर्वः ।।
-गौता ११,४०
(3) कर्मत्यागान संन्यासो न प्रयोच्चारमन तु ।
संधौ जीवात्मारक्य संन्यासः परिकीर्तितः ।
- मैत्रेयी उप. २.१७ (४) सभ्यनित्यमासते यस्मिन् यहा सन्यङ्न्यस्यन्ति दुःखानि कर्माणि येन स संन्यामः ।
--- महर्षि ध्यान नती, सत्यार्थ प्राश, पंयम दास. (५) डॉ. ईश्वर भारद्वाज, उप. में संन्यानयोग ए. ५५
यं संन्यासमिति प्राहर योग तं विद्धि पाण्डव ।
महासंन्यस्तसङ्कल्पों. योगी भवति च ।
(७) वमनाहारवयम्य भवनि सर्वपणादिषु ।
तस्याधिकारः संन्या त्यक्तदेहाभिमानिनः ||
-- भयो उप. २.१८ १९
द्रव्यार्थमन्नवस्त्रार्थ यः प्रतिहार वा।
संन्यसंदुभयभ्रष्टः स मुक्ति मातु हति ।
-- मैने
उप. २२
(४) अथ षण्डः पतितोऽङ्गविकल; स्त्रमा बधिराजको मक: Rो लिङ्गी बजायसहदको मागपत: शिपिविष्टोमाग्निको खैराग्यवन्तोऽज्यते न संन्यासाहः ।.......।
- संन्यामो. २.
२४
(१०) व्रतयज्ञतपादनहोमस्वाध्यायीतम् ।
सत्यशौचपरिभ्रष्ट संन्यास व झारस्तु ।
एते नाहन्ति संन्यासमातुरेण विना क्रनम् ।।
-संन्यासो, २.७
૧૫૩
For Private And Personal Use Only