________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१) .......ब्रह्मचर्य समाप्य गृही भवत् । गृही भूत्वा वी भवेत् । बनी भूत्वा प्रयजत् । यदि वेतर ब्रह्मादक प्रब्रजेदाहाहा ।
- श्री जावाल कर, ३.५
(१२) गृहस्थो ब्रह्मचारी वानप्रस्थो वा अलौकिकाग्नानुदराम समारांश्येत्.. .......॥
- आणि उप.
(13) श्रीमद् शंकराचार्य . शांकर भाष्य १.१.५ (१४) हसवचनश्रवणाच्छुगेनमाविवंश । तेनाऽम शुधा शुल्वा क्वस्य महिमानं या आदवतीति ऋपिरात्मनः परोक्षज्ञता दर्शयन् शूदे त्याहेति ।
-छा. उप. शां. '-.४.२-३
(१५) मां हि पार्थ व्यपाश्रित्य पेऽपि स्युः पावनांनयः ।
स्त्रियोवेश्यास्तथा शुद्रास्त दियान्ति परांतिम ।
- गीता ५.३३
(१६) .........य आत्मानं क्रियाभिः गुलं करोनि पातरं पितरं भायां पुत्रान्वन्धमनुमादयित्वा यं चारयावजस्तासवान पूर्ववर्णात्वा वैश्वानाष्ट्र निर्वपत्.......॥
-सन्यासी, १-१
(१७) ब्रह्मचारी बंदमधीत्य वंदोक्ता चरित ब्रह्मचर्यो दारानाहत्य पुत्रानुत्पाद्य ताननुपाधिभिविततत्येष्ट्या च शक्तिता यज्ञैः । तस्य संन्यासों ।
- वृह. उप.
(१८) .......तब पुत्रान्भ्रातृन्वन्ध्वादाभिरवशं प्रज्ञाश्चानं साग सूत्रं माध्याय .........!!
(१८) संविभज्य सुताना ग्राम्यकामाविसृज्य ।
संवरन्छनमार्गेण शुचौ देशे परिभ्रमन् ॥
(२०) विद्वान्नस्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः ।
कारागारविनिर्मुक्त चोर वद् डरतो वसंत । अहकारसुतं चित्त भ्रातरं मोहमन्दिरम् । आशापल्ली त्यधावत्तावन्मुक्तो न संशयः ॥
-त्रयो उप. २.११ १२
૨૫૪
For Private And Personal Use Only