________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org...
......Acharya ShriKailassagarsuraa
nakhain
(c) तत्ववोध एवासी वासनातृणपावकः ।
प्रोक्तं समाधिशक्तदैन न तु तृष्णामवस्थितः ।। उदितौदार्यसौन्दर्याम्यरसगरि ।
आनन्दास्यन्दिनी पैषा समाधिराभिधीयते ।
दृश्यासंभवबोधेन रागद्वेषादित्तानवे ।
रतिरबमोदिता याडसी समाधिरभिधीयते ।
दृश्यासंभवबोधो हि जान जेयं चिदात्मकम् ।
तदेव केवलाभावं ततोऽन्यत् सकल मृया ।।
- महो. ४. १२,६१-६३
(१८८) मैत्रायः उप. ६.२१४८ (૧૯૯) મહર્ષિ દયાનંદ સરસ્વતી, સર્વેદ ભાષ્ય ભૂમિકા. પુ. ર૦૫ (200) जिवि, योग्य, भा–१ पृ. २४ (२०१) महो, ५. २७-३५ (२०२) घट्चक्रं पोडशाधार त्रिलक्ष्यं व्योमपञ्चकम् ।
स्वदेह खो न जानाति तस्य सिद्धि: कई धबत् ।।
-वागडा ..उप४,३
(२०3) कन्दम्यानं मुनिश्रेष्ठ मूलाधारान्गु लम् ॥
चतुरंगुलपायामविस्तार मुनिपुङ्गव । कुनकुटाण्डग्नमाकारं भूपितं तु ल्वगादिभिः । तन्मध्ये माभिरित्युकां योग मुनिपुङ्गवः ।...... ।
-
श्री
डी. ", "ग४.३.५
(२०४} कन्दोर्ध्वं कुण्डलीशन्तिरष्टा पडलाकृतिः ।
बन्धनाय च मदानां योगिना मोक्षदा सदा ।
- श्री योगदा. उप..
(२०५) श्री जा. द. उप. ४. ११-१२-१३ (२०) मैना. ६.२९
૧૩૫
For Private And Personal Use Only