SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) क्रियांतरासक्तिमन्नास्य कीटको, सायन्नलित्यं झालिगावच्छति । तथैक योगी परमात्मतत्त्वं ध्यान सपाचाति तदेकनिष्ठताम्म । ... श्रीपद शंकराचार्य, विवेकचूडामणि . २६३ - (१८४) डॉ. राधाकृष्णन्, उप. की भूमिका पृ. १४० (१८५) कठो. उप. श. भा. १.२-३ (१८६) अधोत्य चतुरो बंदान् सर्वशास्त्राप्यनेकशः ब्रह्मतत्व न जानाति दर्वी पाकर चथा ॥ - मुक्तिको. २.६ (१८९) समान प्रत्ययप्रवाहकरणमुरासनम् । -- बागृत. ४.१.5- ८ ii. (૧૮૮) શ્રીમન્નથુરામ શમાં, શ્રી વાગતુમ પુ. ૨૫ (१८) समाधी मं ज्योतिरसन्त विश्वत मुखम् ॥ -- योगन्डा उथ. ११६ (१४०) श्री जा. द. उप. १०. १-५ (१) तदेवार्थमात्रनिर्भासं स्वरूपशुन्यमिव समाधिः । (१९२) श्री मावि, योगविद्या पृ. १३०-१३२ (१९४३) महर्षि विह, पूयो। मा२-२ पृ. ७१ (१८४) ब्रह्माकारमनोवृत्ति - प्रबाहोऽहकृति विना । संप्रज्ञातसमाधिः स्वाद ध्यानाध्यासनकर्पतः । प्रशान्तवृतिक चिन परमानन्ददायकम् । असंग्रज्ञातनापायं समाधिोगिन प्रियः ।। - मुक्तिको... ५..... (१८५) प्रसंख्यानकायकुमीदत्य सर्वथा विवेकख्यातेची मनसमाधि ] - योगभूत्र ४.२९ (૧૯૪) શ્રીમન્નથુરામ શર્મા, શ્રી યોગકસ્તુભ પૃ. ૨૭-૨૮ १३४ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy