________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) क्रियांतरासक्तिमन्नास्य कीटको, सायन्नलित्यं झालिगावच्छति ।
तथैक योगी परमात्मतत्त्वं ध्यान सपाचाति तदेकनिष्ठताम्म ।
... श्रीपद शंकराचार्य, विवेकचूडामणि . २६३
- (१८४) डॉ. राधाकृष्णन्, उप. की भूमिका पृ. १४० (१८५) कठो. उप. श. भा. १.२-३ (१८६) अधोत्य चतुरो बंदान् सर्वशास्त्राप्यनेकशः
ब्रह्मतत्व न जानाति दर्वी पाकर चथा ॥
- मुक्तिको. २.६
(१८९) समान प्रत्ययप्रवाहकरणमुरासनम् ।
-- बागृत. ४.१.5-
८
ii.
(૧૮૮) શ્રીમન્નથુરામ શમાં, શ્રી વાગતુમ પુ. ૨૫ (१८) समाधी मं ज्योतिरसन्त विश्वत मुखम् ॥
-- योगन्डा उथ. ११६
(१४०) श्री जा. द. उप. १०. १-५
(१) तदेवार्थमात्रनिर्भासं स्वरूपशुन्यमिव समाधिः ।
(१९२) श्री मावि, योगविद्या पृ. १३०-१३२ (१९४३) महर्षि विह, पूयो। मा२-२ पृ. ७१ (१८४) ब्रह्माकारमनोवृत्ति - प्रबाहोऽहकृति विना ।
संप्रज्ञातसमाधिः स्वाद ध्यानाध्यासनकर्पतः ।
प्रशान्तवृतिक चिन परमानन्ददायकम् ।
असंग्रज्ञातनापायं समाधिोगिन प्रियः ।।
- मुक्तिको... ५..... (१८५) प्रसंख्यानकायकुमीदत्य सर्वथा विवेकख्यातेची मनसमाधि ]
- योगभूत्र ४.२९ (૧૯૪) શ્રીમન્નથુરામ શર્મા, શ્રી યોગકસ્તુભ પૃ. ૨૭-૨૮
१३४
For Private And Personal Use Only