________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हृयवर लकाराख्यं मनमुच्चारयेत्रमात् । धारपैषा परा प्रोक्ता सर्वपापविशोधिनी ॥
- श्री
जा.द, उप. ८.१.३
(१७०) श्रीमन्नथुराम शर्मा, श्री योगीस्तुम पृ. २४४ (१७१) योगतत्त्वो ८६.१०१ (१७२) श्री माहेर, योगविया, पृ. १२८ (૧૩) શ્રીમન્નથુરામ શર્મા, શ્રી યોગકૌસ્તુભ પૃ. ૨૪૭–રપદ (१७४) असंशयं महाबाहो, मनो दुर्निंगई चलम् ।
अभ्यासेन तु कौन्तय, वैराग्येण च गृहग्रतं ॥
- श्रीभगवदगीता ६.३५
{१७५) सर्वकारणमव्यवक्तामनिरुध्यनतनम् ।
साक्षादात्पनि संपूणे धारयेत्प्रणबन तु । इन्द्रियाणि समाचन्य मालसामान योजयत् 151
- श्रीमा .द.
म./..
."
(१७) धारणा द्वादर प्रोक्तं ध्यान योगविशारद........॥
- श्री योग, उर, ११२
(१७)
त सत्यं परं ब्रह्म सर्वसंसारभषजम् ॥
ऊयरत विश्वरूपं निरुपाक्ष महेश्वरम् ।
सोऽहमित्यादिरणव ध्यायद्योगीश्वरेश्वरम् ॥
(१.७८) श्री जा, द, उप. ३,६
(૧૯) શ્રીમન્નથુરામ શર્મા, શ્રી યોગકસ્તુમ પૃ. ૨૫૮ (१८0) तत्र प्रत्यवेकतानता ध्यानम् ।।
- योगसूत्र ३.८
(૧૮૧) શ્રીમન્નથુરામ શર્મા, શ્રી યોગકૌસ્તુભ પૃ. ૨૨૯-ર૩
(१८२)
छा. उप, ७. ६. १-२
१३०
For Private And Personal Use Only