SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५७) प्राणायामद्विषट्केन प्रल्याहारः प्रकीर्तितः । - श्री योगडा. उप. १११ (१५८) स्वदिषयासंप्रमार्ग चित्तस्य स्वरूपानुकार इन्द्रियाण प्रत्याहार ॥ तत: परमा वश्यतेन्द्रियाणाम् ।। - योगसूत्र - २.५४...। (૫૯) શ્રી ભાણદેવ, યોગવિધા પૃ. પણ (१०) कर्मन्द्रियाणि संयम्य, य आस्ले मनसा स्मरन । इन्द्रियार्थीन्यपूढात्मा, मिथ्याचारः स उच्यते । - गोता अ.३.६ (१७१) महर्षि यान, B. CHRA (भूमि, पृ. २.७.३ (१६२) श्री भव, योगविद्या . ५७ (१३) देशबानस्य धारणा ॥ - बासूत्र - ३.१ (५६४) नाभिधळं द्वदयपुण्डरीके.....अन्धी धारणा । - व्यास भाव ३.१ पृ. २७४ (१६५) मैना, उप. ६. १९-२० (458) प्रत्याहारहिषट कंन जायते धारणा शुभः । __... योगदडा. उप. १११ (१६७) श्रीमानयुसम शमी, योस्तुम पृ. २४३ (154) ध्येये चित्तथ्य स्थिरबन्धनार ॥ -- शब्दकल्पद्रुपद गाग-२ (15) अथात: संप्रवक्ष्यामि धारणा: पज़ मुव्रत । देहमध्यगत च्याम्मिा चायाकाशं तु धारयेत् ॥ १ ॥ प्राणे बाह्यानिल तज्जवल चारिजमोदरं । तोय तोयांशक भूमि भूमिभागे महामुने ।। ૧૩૨ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy