SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५०) प्राणायामद्विषट्कैन प्रत्याहारः प्रकीर्तितः । (१५ ) - - - - - - - - - - - - - . . -.. इन्द्रियाणां विचरतां विषयेषु स्वभावतः ॥१॥ बलदाहरणं तेषां प्रत्यहारः स उच्यते । यत्पश्यति तु तत्सर्वं ब्रह्म पश्यसमाहितः ॥२॥ यवच्छुद्धमशुद्ध वा करोत्यामरणान्तिकम् ॥३॥ तत्सर्वं बम कुर्यात्प्रत्याहार स उच्यते ।।४।। - श्री जा. १. उप. ७.१-५, ... (५५२.) पत्करोषि यदश्रामि मज्जुहोषि ददासि अत् । यत्तपस्यास कौन्तेय जत्कुरुष्व पदर्पणम् ॥ - ता - १२७ (१.५७) अबचा वायुमाकृष्य स्थानात्स्थान निरोधात् ।।.. नाभिदेशात्समाकृष्य अण्डल्या तुः निरोधयंत् । कुण्डलीदेशतो विद्वान्मूलाधारे निरं धयेत् ।।७।। अधापानाकदिन्द तथोरै च सुमध्यम । तस्माज्जानुद्वयं जंधे पादांगुष्ट निरोधयेत् ।।८।। - श्री मा. . . ७... (१५४) ५. श्रीमन्नथुराम क्षमा, यो प्रस्तुम पृ. २.७८...२.४३ (१५५) सर्वपापानि नश्यन्ति भवरापश्व सुव्रत । नासाभ्यां वायुमाकृष्य निश्यामः स्वाग्निन्हा मनः ॥१०॥ नाभिकन्दं च मध्य कपटपले च तालुके । ध्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ।।१२५ - श्री जा.. अप..?-11 (145) देहे स्वाममति विद्वान्समाकृष्य समाहितः । आत्मनात्मनि निईन्टे निर्विकल्पे निरीधयत् ।।१३।। - श्री जा. व. उप. ७. १३.१४ १ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy