________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४) प्राणायामनेनैव जाना मुक्तो भविष्यन्ति ।
बाहयादापूरण वायोरुद्धरे. पूरको हि सः ॥ संपूर्ण कुम्भवद्वाय धारण कुम्भको भवन् । बहिविरेचन वायोरुदरादेयकः स्मृतः ।।
- श्री जा.उ. उप. ६.१२, १३
११४४) (4) दक्षिणं रेचर्यद्वायु वामन परितोदरम् ।
भेन धारयन्नित्यं प्राणायाम विदुर्बुधाः ।
- श्री देवोभाग्यवत् -- १२.१६.२९
(१४५) रेचक. पूरकाचैव कुम्भका चापमः ।
प्राणायामो भवदेवं पत्राद्वादशसंयुक्त ।
पूरक द्वादशं कुयाकुम्मुक्तं पोडय भवेत् ।
रचक दश चौकार: प्राणायामः स उच्यत ।
--- श्री योगचूडा. उप. १६१.१.२
(१४४) अधर्म स्वेदजननं कम्पो भवति माध्यम :
उत्तम स्थानामाप्नोति ततो वायु निरुधयेत् ।
- श्री योगसामणि उप. १०५
(५४७) प्रस्बंदजनको यस्तु प्राणायामसु. मोऽयम् ।
कम्पनं मध्यमं विद्यादुत्थानं चोत्तम विदुः ॥ पूर्वपूर्व प्रकुबीन यावदुत्थानसंभवः । संभवत्युसमें प्राज्ञः प्राणायाम सुखी भवत् ।। प्राणायामन चित्त तु शुद्ध भवति स्वत् । चित्त शुद्ध शुचिः साक्षात्प्रत्यग्ज्योतिव्यवस्थितः ॥
- श्री जा, द.
१.६.१ --१६
(१४८) प्राणो देहस्थिती यावदानं तु निम्म्ध्येत् ।
~ श्री योगचूडा. उप. १००
(૧૪) શ્રી ભાણદેવ, યોગવિધા પૃ. ૫૭
१30
For Private And Personal Use Only