SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी........एवमेव खल्लु सोम्य तन्मनो दिशं दिश पतित्वान्यायसनमलब्ध्या प्राणमेनोपश्चग्रत प्राणः - वचन हि साम्यान (१.३८) प्राणायामो भवेदेव चातकन्धनपाचकः । भवोदधिमहासेतुः प्रोच्यते योगिभि सदा ॥ आसनन रुजं हन्तिं प्राणायामंन शतकम् । विकारं मानसं योगी प्रत्याहारण पुञ्चति ॥ __-श्री. योगचूडा, उप. १०८.१०५ (१४०) इडया वायुमाकृष्य पूयित्वोदरें स्थितम् । शनैः षोडशभित्रिरकार तत्र संस्मन् । पूरितं धारयंत्पश्चान्दतुः पाट्या नु मात्रा । उकारमूर्तिपत्रापि संस्मरप्रणव उपत् ।। शनै: पिङ्गलया तत्र द्वात्रिंश-पात्रया पुनः । प्राणान्नामो भवंदेव ततश्चैव समभ्यसत् ॥ -श्री जा. द. उप. ६.३.६ (१४१) शनै: पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः । प्राणायमा भवेदेव ततश्चैव समभ्यसेत् ॥६॥ यकारं तु स्मरम्पश्चाद्रंचयंडियानिलम् । एवमेव पुनः कुर्यादिडायापूय बुद्धिमान् ॥९॥ -श्री उड़ा.६. प.६.१ १. (१४२) ५. श्रीमन्नपुराम शर्मा, श्री योगजस्म, पू. १८२ (१४३.) अमृतोदधिसंकाशं गोक्षौरववलोषणम् । ध्यात्वा चन्द्रमस विभ्यं प्राणायाम सुखी भवेत् ।६९६ ॥ प्राण चंदिडया पिवेन्नयामतं भूयोऽन्यथा रेन्वयेत् । श्रीचा पोङ्गया समीरणमयी वा त्यज॑द्वापरया । सूर्याचन्द्रमसारनेन विधिना चिन्दुद्वयं व्या यतः ।.....१९८ ॥ - श्री योगचूडा. उप. १६-१८ ૧૨૯ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy