________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टी........एवमेव खल्लु सोम्य तन्मनो दिशं दिश पतित्वान्यायसनमलब्ध्या प्राणमेनोपश्चग्रत प्राणः - वचन हि साम्यान
(१.३८) प्राणायामो भवेदेव चातकन्धनपाचकः ।
भवोदधिमहासेतुः प्रोच्यते योगिभि सदा ॥ आसनन रुजं हन्तिं प्राणायामंन शतकम् । विकारं मानसं योगी प्रत्याहारण पुञ्चति ॥
__-श्री. योगचूडा, उप. १०८.१०५
(१४०) इडया वायुमाकृष्य पूयित्वोदरें स्थितम् ।
शनैः षोडशभित्रिरकार तत्र संस्मन् । पूरितं धारयंत्पश्चान्दतुः पाट्या नु मात्रा । उकारमूर्तिपत्रापि संस्मरप्रणव उपत् ।। शनै: पिङ्गलया तत्र द्वात्रिंश-पात्रया पुनः । प्राणान्नामो भवंदेव ततश्चैव समभ्यसत् ॥
-श्री जा. द. उप. ६.३.६
(१४१) शनै: पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः ।
प्राणायमा भवेदेव ततश्चैव समभ्यसेत् ॥६॥ यकारं तु स्मरम्पश्चाद्रंचयंडियानिलम् । एवमेव पुनः कुर्यादिडायापूय बुद्धिमान् ॥९॥
-श्री उड़ा.६.
प.६.१
१.
(१४२) ५. श्रीमन्नपुराम शर्मा, श्री योगजस्म, पू. १८२ (१४३.) अमृतोदधिसंकाशं गोक्षौरववलोषणम् ।
ध्यात्वा चन्द्रमस विभ्यं प्राणायाम सुखी भवेत् ।६९६ ॥ प्राण चंदिडया पिवेन्नयामतं भूयोऽन्यथा रेन्वयेत् । श्रीचा पोङ्गया समीरणमयी वा त्यज॑द्वापरया । सूर्याचन्द्रमसारनेन विधिना चिन्दुद्वयं व्या यतः ।.....१९८ ॥
- श्री योगचूडा. उप. १६-१८
૧૨૯
For Private And Personal Use Only