________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२७) डॉ. वेदालंकार उप, में योगविद्या पृ. ५९-३०
तस्मिन्सति श्वासप्रश्वासयोगतिविच्छंदः प्राणायामः
बाह्याभ्यन्तरस्तंभवृत्तिर्दशकालसंख्याभिः परिप्टो दार्च सूक्ष्मः । बाह्याभ्यन्तर विषयापेक्षी चतुर्थः ।
- न्योगसूत्र - २.४१.५१
(१२८) प्राणरोधमथेदानी प्रवक्ष्यामि समासतः ।
प्राणञ्च दहगो वायुरायामः कुम्भकः स्मृतः ।।
- योगकुण्डलिनी जप. १.५. (१२) श्री जा. द. उप. ६.१,३ (130) ५. श्रीमन्नथुराम शर्मा, श्री योगम, पृ. १८७ (१.३१) श्री जा. इ. उप, ६.२२-२६
(१३२) ५. 415 श्रीमथुराम शर्मा, श्री योगीतामा '. १८० (१७) श्री जा. द. उप. ६.३४-३५,
(१७४) देहश्वोत्तिष्टतं तेन किचज्ञानदिमुक्तता ।
रेचक पुरकं मुक्त्वा कुम्भक नित्यमभ्यसत् ।।
सर्वपापविनिर्मुक्त: सम्यग्ज्ञानमवाप्नुयात् ।
मनोजवल्यम्पाप्नोति पलितादि च नश्यति ॥
-- श्री
. द. 3. ६.१४. १९
(१३५) यावसद्धो मरुत् देहं ताबजीवो न मुञ्चति ।
बावप्निधुवोर्मध्ये लाबल्लाल भटः कुतः ।।
- श्री सोगचड़ा. उर. ११
(135) छा. उप, १.१.१.५ (१७७) बद्धपद्मासनो योगी नमस्कृत्य गुरु शिवम् ।
नामाग्रदृष्टिरेकाकी प्राणायाम समायसेत् ॥
--- श्री योगटा . उर, १०१
૧૨૮
For Private And Personal Use Only