SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२७) डॉ. वेदालंकार उप, में योगविद्या पृ. ५९-३० तस्मिन्सति श्वासप्रश्वासयोगतिविच्छंदः प्राणायामः बाह्याभ्यन्तरस्तंभवृत्तिर्दशकालसंख्याभिः परिप्टो दार्च सूक्ष्मः । बाह्याभ्यन्तर विषयापेक्षी चतुर्थः । - न्योगसूत्र - २.४१.५१ (१२८) प्राणरोधमथेदानी प्रवक्ष्यामि समासतः । प्राणञ्च दहगो वायुरायामः कुम्भकः स्मृतः ।। - योगकुण्डलिनी जप. १.५. (१२) श्री जा. द. उप. ६.१,३ (130) ५. श्रीमन्नथुराम शर्मा, श्री योगम, पृ. १८७ (१.३१) श्री जा. इ. उप, ६.२२-२६ (१३२) ५. 415 श्रीमथुराम शर्मा, श्री योगीतामा '. १८० (१७) श्री जा. द. उप. ६.३४-३५, (१७४) देहश्वोत्तिष्टतं तेन किचज्ञानदिमुक्तता । रेचक पुरकं मुक्त्वा कुम्भक नित्यमभ्यसत् ।। सर्वपापविनिर्मुक्त: सम्यग्ज्ञानमवाप्नुयात् । मनोजवल्यम्पाप्नोति पलितादि च नश्यति ॥ -- श्री . द. 3. ६.१४. १९ (१३५) यावसद्धो मरुत् देहं ताबजीवो न मुञ्चति । बावप्निधुवोर्मध्ये लाबल्लाल भटः कुतः ।। - श्री सोगचड़ा. उर. ११ (135) छा. उप, १.१.१.५ (१७७) बद्धपद्मासनो योगी नमस्कृत्य गुरु शिवम् । नामाग्रदृष्टिरेकाकी प्राणायाम समायसेत् ॥ --- श्री योगटा . उर, १०१ ૧૨૮ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy