________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११५) गुल्फो तु वृषणस्याधः सीवन्या:पायोः क्षिपेत् 1.... ।
--- श्री
जा.
. "उप. ३.७
(૧૧) પૂ. શ્રીમન્નથુરામ શમ, શ્રી યોગકૌસ્તુભ, પૃ. ૧૭ (११७) श्री माव, योगवि, ५.३०७-०८ (११८) गुल्फो तु वृषणस्याध: सीधन्याः पार्श्वयाः क्षिपेत् ।
घडवंपादौ च पाणिभ्यां हद बद्धवा सुमिचलम् । भद्रासनं भवेवेतद्विषरोगविनाशनम् ।।
- अत्रे जा, द, उप, ३.७
(૧૯) જયપાદ શ્રીમન્નથુરામ શમાં, શ્રી યોગકૌસ્તુભ, પૃ. ૧૧ (१२०) निपीडय सींचनों सूक्ष्य दक्षिणेतरगुल्फतः ।
वाम यायन गुल्फेन पुक्तासममिदं भवेत् ॥ चंद्रादुपरि निक्षिप्य सव्य गुल्फ ततोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुनं ।।
.- श्री जा. द. उप..........
(१२५) श्री माहेव, योगविद्या पृ. १४3 (१२२) कूर्पराग्नं पुनिश्रेष्ठ निक्षिपेन्नाभियानयोः ।
मुन्यां पाणितलद्वन्द्र निक्षिप्कनपारसः ॥ सपुन्नतशिरः पादो दण्डवद्योम्नि कास्थितः । मयूरासहानत्स्यात्सर्वपापप्रणाशनम् ॥
- श्री जा.द. उप, ३.१०-११
(१२३) ५. श्री मन्नथु२५ शमा, श्री योग तुम, १४. १५८ (१२४) श्री (HA५, योगविद्या पृ. ३२०-३२ १. ११२५) ग्रेनकन प्रकारेण सुख धैर्य व जागते ।
बत्सुखासनमित्युक्तशक्तस्तत्मपाश्रयेन् ।
- श्री जा. ३. उप. ३.१२
(१२५) श्री भाव, योपिया, ५.४०५
૧૨૭
For Private And Personal Use Only