________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org...
Acharya Shri Kailassagarsuri Gyanmandir
(२0७) मा २२विद, योग ५२ टीप्तिमी, ४. २०-२१
– અનુ. અંબાલાલ પાણી (૨૦૮) એજન પૃ. ૮૩. (२०८) कन्दमध्यस्थिता ना सुषुप्नेति प्रकीर्तिता ॥५.!]
तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव । द्विसप्ततिसहस्त्राणि तासा नुख्याश्चतुर्दश ६ पृष्ठमध्यस्थितनाना वीणादण्टुन सुन्द्रत । सह मस्तकपर्यन्तं सुपुना सुप्रतिष्ठिता ६५१०।।
(२१०) एन द्वारं समाश्रित्य तिष्टन्त नाडयःक्रमात :
इडापिङ्गलसौषुम्ना : प्राणमा च संस्थिताः ।
.. बोपवृद्धः, उ, २१ (२१५} योगचूडा. २. १३. ८. ५.. (२११) (24) श्री माय, योगाविधा ५. (२१२) अथ या एता हृदयस्य नाडयस्ता: पिङ्गलस्यापिस्तिदिन्ति शुक्लम्य नीलस्य पतस्य लोहितस्यताली व आदिल्या पिङ्गल एष शक्ल एप नील एप पत्ता लोहितः।
.... छा. उप. ८.६.१
(२१) शरीरं तावदेव स्यात्पण्णवत्यंगुलात्मकम् ।
देहमध्य शिखिस्थानं तमजाम्बूनदप्रभा ।। १ ॥ त्रिकोणं मनुजानां तु सत्यानुस्तं हि सांकृतं । गुदात्तु द्वय्यंगुलादूर्ध्व मंदानु द्वयंलादण: ॥२॥
- श्री
जा, द. उप, ४.६-४
(२१४) अलम्बुसा कुहू व चिश्योदरी तपस्विनी ।
शाचिनी क्षेत्र गान्धारा इति मुख्या चतुर्दश ५६ ॥
-- श्री जा. द. उर, ४.७.८
(२१४) (4) श्नी योगचूड़ा, उय. १५.१५
For Private And Personal Use Only