________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) तद्य एवैतं ब्रह्मलोक ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष्ठ ब्रह्मलोकस्तेषा सर्वेषु कामाचारा भवन्ति ।
- छा. उप. ८.४.३
(४७) यदिच्छतो ब्रह्मचर्य चरति......!
- गोता ८.११
(४८) पुने मित्रे कलत्रं च रिपो स्वात्मनि संततम् ।
एकरुपं मुने यतदार्जवं प्रोच्यते मया ।।
-
श्री मा.द. उप.१.१६
(४४) ५. पा. गुरुप, श्री योगौस्तुभ - पृ. १२४ (५.०) सपा वीरम्यः भूषणम् ।
--- भर्तृहरि नीतिशतक
(५१) वेदादेव विनिर्मोक्ष: संसारस्य न धान्यथा ।
इति विज्ञाननिष्पत्तिवृत्तिः प्रोक्ता हि बैदिकः । अहमात्मा न दान्योऽस्मिनवम्पप्रच्युता मतिः ।।
- श्री जा. द. उप.१.१८
(५२) श्रीमन्नथुराम सभा, श्री योPardes --- पृ. १२६ (५७) प्रारभ्यतं न खलु विध्नभयेन नीचैः.
प्रारभ्या विनविहता विरमान्ति मध्याः ।
विघ्नः पुन: पुनरपि प्रतिहन्यमानाः, प्रारभ्य तूत्तनजना न परित्यजन्ति ।
४० भर्तहरि .. नीतिशतक २७
(५४) अल्पमृष्टाशनाभ्यां च चतुर्थाशविशेषकम् ।
तस्माद्योगानुगुण्येन भोजन मितभाजनम् ।।
- श्री जा.द, रूप,१.१२
(५५) सुस्निग्धमधुराहार चतुर्थांशावशेषितः ।
भुजते शिवसंग्रीत्या मिताहारी स उच्यते ॥४३॥
- श्री योगदा३५.४१. ४२.४३
૧૨૧
For Private And Personal Use Only