________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५७) यू. पा६ गुरु, श्री योगीस्तुम, पृ. १७२. (५७) आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८॥
_ - गीता अ. १७.८,९,१०
(५८) नात्यश्नतस्तु योगोऽस्ति न सान्तपनश्रतः ।
न चातिस्वप्नशीलस्य जाग्रता नैव चार्जुन ।
- गीता अ.६.१६
(46) यतच्छौचं भानेद्बाहाँ मानसं मनन विदुः !
अहं शुद्ध इति ज्ञानं याचपाहुर्गनीषिणः ।
अत्यन्तमलिनो देहो देही चाल्यन्त निर्मलः ।
उभयारन्तर जाग्या कल्प सोच विधिवतं । जानशौचं परित्यज्य ब्राह्म यो रमत नरः । स मूढः काच्चनं त्यक्त्वा लोष्ठं गृह्यातिमुवत ॥
- श्री जा.६.उ.१.२०,२१,२२
(૬૦) પૂ. પાદ ગુરુદેવ શ્રીમન્નથુરામ શમાં, શ્રી થોમસ્તુભ પૃ. ૧૩૫ (१) श्री मादेव, योगविद्या, पृ. 90 (३२) योगसूत्र २.४०
(53)
अभेददर्शनं ज्ञानं ध्यान निविषय ममः ।
स्नान मनोमलत्यागः शोचामिन्द्रियनिग्रहः ॥
- मैत्रयी उप. २२
(४) तपः सन्तोषमास्तिवनं दाना वरपूजनम् ।
सिद्धान्त श्रवणं चैव हामंतित्र जप व्रताम् ।
श्री जाद. उप.२.१
(૫) પૂ. પાદ ગુરુદેવ શ્રીમન્નથુરામ શર્મા શ્રી યોગકૈસુર, પૃ. ૧૩૭ (s) शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ।
- योगसूत्र
For Private And Personal Use Only